पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नद्याद्यमन्निधानं तु काले वाऽन्यत्र निक्षिपेत् । ब्रह्मचार्येकभक्ताशी कृष्णाजिनकृनास् िच । य कृत्व प्रक्षाल्य पञ्चगव्यैः पुष्पाचैश्च पूजयेत् । धेर्नु दत्वा च विप्राय सुसंकलश्च समाहितः । 'आपो हि । ठेति च प्रेोक्ष्य मृत्पात्रेऽस्यि निधाय च । र सुवर्ण निक्षिप्य मृत्पात्रेण पिधाय च । 'बावदस्थि मनुष्याण गंगातीयेषु तिष्ठति । तावद्वर्षसहस्राणि स्वर्गलोके महीयते । प्रसीद वरदे देवि सर्वपापप्रणाशिनि ॥ अभुकस्य प्रयच्छाद्य गतिं पुण्याश्च शाश्वतीम् । अधमर्षणपूर्वञ्च धर्माय च नमाम्यहम् ' । इत्युतैकं निधायांसे भद्यां वा विनिमज्जयेत् 'दिवं गच्छेयुपस्थानमेवं तीर्थजले क्षिपेत्। । 'गंगे' तेि तीर्थे नं स्मृत्वा न्यसेत्तत्फलमाप्नुयात् ।। इतिं व्यासः-- 'यस्थास्थीनि मनुष्यस्य क्षिपेयुर्लवणांभसि । तावत्स्वर्गनिवासोऽति यावदिन्द्राश्चतुर्दश ।। यावदस्थि मनुष्याणां गंगातीये वसत्यपि । तावद्वर्षसहस्राणि दिव्यानि दिवि मोदते ! ॥ इति प्रचेताः– ‘वृक्षमूले शुचौ देशे पुण्यस्थाने निधापये दिति । अस्थसञ्चयनं भारद्वजेनोक्तम् ( - यथा। ‘अपरेद्युस्तृतीयस्यां पञ्चम्यां सप्तम्यां वा अस्थि सचिन्वन्ति । क्षीरोसिक्तनोदकुंभेनोढुंबरशखया पक्ता दधत्