पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • 44

श्री श्रीनिवासमष्कृित-तात्पर्यचिन्तामणिसहित्रम् [पञ्चम प्रश्ने अस्थिसञ्चभनं कृत्वा कुर्यात्तद्वस्म वेदिकाः ।। पिधानम् । । पस्तु कुर्याद्वै तत्र तत्र () स्थाप्य शिलात्रयम् । अक्षुलेिभ्योऽञ्जलीर्दद्याद्ग्रन्धपुष्पाक्षतानपि । तल डित्रयं देयं दक्षिणाक्षुशेषु तु ।। एकं श्माशानवासेिभ्यः प्रतायैव तु मध्यमम् । अदृष्टाश्च परं पिंडं प्रदछाडोदकाञ्जलीन् । दत्वाऽस्थीनि च गंगायां प्रक्षिपेद्भुवि वा क्षिपेत्' ।। सप्तमेऽहनि - वितां पिधाय ऐष्टिकमाकारं कृत्वा पुष्पनिल सप्तमेऽहनीत्यादि । सप्तमेऽहनि चितां विधायेत्युक्तत्वादिदमेव चिता

  • चितास्थीनि समभ्युक्ष्य पिंडाकारं निधाय च ।

उपवीती दक्षिणस्यामावाह्याभ्यच्र्य यलतः । श्मशानवासिभूतेभ्यो बलेिं तांधूलकं ददेत् । पैष्ठिके प्रेतमावाह्य गन्धपुष्पसुधूपकैः । दीपाक्षतैरर्चयित्वाऽऽपूपलाजतिलादिभिः । बलिना च निवेद्याथ तांबूलञ्च प्रणम्य च । अथ प्रेतं समुद्रास्य मृत्पात्रेऽथि निधाय च । पुण्यनद्यां समुद्रे वा सास्थि भस्म विनिक्षिपेत् ।। यज्ञीयवृक्षमूले वा. खनेद्वापि कुशस्थले । अस्थिसञ्चयनं कृत्वा तथा चैवं समाचरेत् ।