पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सप्तमः खण्डः] श्रीवैखानसगृह्यसूत्रम् सर्वदा शुक्रवारश्च गुरुवारश्ध गर्हितः । चन्द्रचन्द्रवारौ द्वै व मध्यमीरिौ । गुरुशुकारशन्यर्कनन्दायाञ्च विजन्मसु । तदित्रिहस्तेषु पुण्ये नैकाशिसञ्चय ) । इति अथिसञ्चयनं कार्य जन्मस्रयविवर्जितम् । पूर्णायाञ्च विशेषेण नन्दायाश्च विवर्जयेत् ? ॥ इति ज्यौतिशे – 'रोहिण्यां वटुपञ्चके त्रिपदभे युग्मांभेि पैतृभे नन्दाकामचतुर्दशीभृगुशनि६माजार्कभद्रासु च त ७७९ तद्वंशक्षयदं भवेदिति तदा दानानि कुर्यात्सुधीः' । इति एवं चतुर्थेऽहनि 'चरं पुष्पं जलं क्षीरं कुंभश्च सविधानकम् । संभृत्यौदुबरी शाखामयुजोऽस्थीनेि विन्यते । । इति प्रचेताः - 'ततोऽलं पानमादाय संस्कृतं विधिवत्सुधी । गत्वा पितृनं तत्र पूजयेपितृदेवताः ।। क्षीरेणाभ्युक्ष्य चास्थीनि सतोयेनापसव्थया । याज्ञिकस्य तु वृक्षस्य शाखां संगृह्य सच्छदाम् । अस्थीन्युत्तरगात्रेभ्यः नवपभाण्डे निवेदयेत् ॥ गोत्रस्थ शर्मणः प्रेतस्य अस्थिसञ्चयनं कर्म करिष्या । मीति संकल्प्य क्षीरोसितेन (?) औदुबराखया शरीराण्यवोक्ष्य शेषे चैव यथाक्रमं त्र्यहानि त्रीणि प्रेतभूतस्तु() उत्तिष्ठति अयुभिरुदकुंभैरोक्षितमोक्ष्य श्मशानवासिभ्यो भूतेभ्यश्ध बलिं दत्वा अयुजः स्त्रियस्सञ्चिन्वन्ति नूनमृत्पात्रे अस्थीन्यदाय वरं दत्वा यीयवृक्षमूले पुष्यनद्यां समुद्रे वा क्षिपति ।' इति