पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७४ पारस्यरः - विष्णू :- पराशरः- कात्यायनः-- भरद्वाजः – संग्रहे- श्री श्रीनिवासमक्षिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्ने 'तुर्थेऽहनि विप्रस्य ष्ठ बै क्षत्रियस्य तु । अष्टमे नवमे चैव विधस्याद्वैश्यशयो; । । इति 'चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा । अस्थिसञ्चयनं कार्यमिित विष्णुस्मृतौ स्मृतम्' । इति ‘चतुर्थेऽहनि कर्तव्यमस्थिश्चयनं नृप । ! इति 'अपरेद्युस्तृतीये वा चतुर्थे पञ्चमेऽपि वा । सप्तमे पञ्चमे वापि अस्थिसञ्चयनं भवेत् । । । इति “अपरेवुस्तृतीयस्यां पञ्चम्यां पूर्वंशौचिनः । शुद्धिरिति .... ... सूतिनां मृतिनाञ्च सा । सूतिनाममिदं हित्वा प्रेतस्य च सुतानपि । अन्तर्दशाहे दाहे तु शेषतः शुचयोऽखिलाः । बहिर्दशाहे दाहे तु दाहादि निदेनं समम् ।

  • सप्तम्यां वा अस्थीनि सञ्चिन्वन्ति ? ।। इति ।

‘नन्दायां भार्गवेऽकें च चतुर्दश्यां त्रिजन्मसु । बृहस्पतै तथाऽश्रेषा पुष्ये हस्ते तथैव च । नास्थिसञ्चयनं कुर्यात् कुलक्षयकरं हि तत् । फल्गुनीद्वयमाणार्ड तथा प्रोष्ठपदद्वयम् ।

  • नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।

कुर्वतः प्रेतकायौणेि कुलक्षयकराणि तु । प्रेतकृत्या विज्र्याः स्युर्तृणामन्विच्छतां सुखम् । नक्षत्राप्युतान्याहुः आस्थितानि शुभहैः । शुक्रवीतिराश्यादि किञ्चित्सर्वं विगर्हितम् ।