पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लन्त्रण देवाः पितरे निमित्तं अपूिरुषम् । तत्रैकवचनं कुर्यात्, हिंरक्षे द्विजाः पृथक्षु । पञ्चमाद्धत्सराद्वक् प्रमीतो यदि बालकः । नशमच्छादनचैव नवश्राद्धं तथैव च । अस्थिसञ्चयनचैव न कुर्यात्कल्पविजिः । । इति चतुर्थेऽहन्यस्सिश्चयनं कुर्यात् ।। ७ ।। अस्विसञ्चयने योो देवानां परिकीर्तितः । प्रेतीभूतं ततोद्दिश्य यश्शुचिं न करोति चेत् (४) १ देवतानान्तु यजनं तं शापम्यश्च देवताः । पूर्वं दग्धाः श्मशानेषु देवताः परिकीर्तित ' ।। इति पूर्वाहे शुमदः प्रेोको मध्या मध्यमः स्मृतः । अपराह्नव रात्रिञ्च वर्जयेत्सञ्चये बुधः । । इतेि श्रीवर :- अस्थिसञ्चयनं कार्यं पूर्वाद्धे तु शुभावहम् । मध्याहे मध्यनं प्रोक्तमपराहे विनाशनम् ।। चतुर्थे पञ्चमे चैव समे नवमे तथा । अस्थिसञ्चयनं कार्य वर्णानामनुपूर्वशः । । इति