पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंगिरः:- नारदः - संक्तः- प्रजापति: जोधायन: श्री श्रीनिवासमधिकृत - तात्पर्यन्निन्दामगिलहितम् [पञ्चम प्रश्न

रजस्वला ध्टुते ............! मृतानान्तु सडिानां काले बहुतिथे गते । एकोद्दिष्ट चतुर्थेऽहि तेषां पिंड पृथक् पृथक् । सपिंडीकरणं तेषां सह वा पृथगेव ब ।। हविरु दैवत्यं निर्वाश्चपञ्चोदपावकम् । यद्येक आदौ कुर्वीत नुन्लेणेत्याह कुंडिलः । मृतानामेकवंश्यानां काले बहुतिथे गते। तान् सर्वान् सह संस्कुर्यात् एकाद्वे पुनस्सुधीः ।। दैवं पित्र्यञ्च तन्त्रं स्यात् पृथक् पाको न विद्यते ।' इति 'दाहकम्याद्दशाहे तु (?) पितरौ चेद्देपुन । नैव तु शुद्धिः स्यात् क्रेिोस्तद्दिक्साद्भवेत्। ' । इति अन्तर्दशाहे चेत्कर्तुः पुनः प्रेतस्य संस्कृतिः । तस्माच्छुर्हिः पूर्वशेषात् एकोटिं यथोदितम् । । इति 'पूर्वकर्ता दशाहे तु पितरौ वेद्दहेत्पुन । पूर्वेण शुद्धिर्नेव स्यात् पित्रेोस्तविसाद्भवेत् ॥ इति 'आशौचे तु समुत्पन्ने पुत्रजन्म यदा भवेत् । कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन शुद्धयति । प्रारञ्धे प्रेतपिंडे तु मध्ये चेज्जननं भवेत् । तथैवाशैौचविंडांस्तु तेषां द्वाद्यथाविधि । ॥ इति 'उदकं पिंडदानश्च त्रियहं स्यात् त्रिवर्षत । दशाहं पिंडदानं स्यात् अष्टमाब्दात्परं स्थितम् ।