पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विरोधाच मातुर्वीक्षायां बयन (न) का विषयमिति कैचित् । याघ्र :- 'विदध्यादैौरसः तदभावे स पलीकः कुपदि यथाविधि । । इतेि घेवल: – 'एकाग्रमरणे पित्रोरन्यस्यान्वदिने मूतैः { पिछन् त्रिपक्षे स्याद्नुथानमृतिं विना लौगाक्षि; -- 'पितर्युपरते पिोर्मातुः श्राद्धस्य वर्तयत् । मातर्यपि च वृत्तायां तुिः श्रद्धं निवर्तयेत्' । इति हारीत :- 'दंपत्योस्सह मृत्यौ तु सह द्वाहादिकाः क्रिया । प्राग्दाहादन्यनाशे च तदूर्धन्तु पृथकूियाः । दंपत्योस्सह संस्कारे मृतानुवृतावपि । उदकादि सपिंडान्तं प्रेतकार्याणि यान्यपि ।। कुर्यात्समानतन्त्रेण सांवत्सरिकमेव च । हेमाद्रि :- सञ्चयस्तर्पणं गतं सपिंडीकरणं सह । पेिलोस्सहँव मात्रा न कर्तव्यन्तु सुतेन तु ॥ ज्येष्ठन सह कर्तव्यं (३) निमित्तार्थ पृथक् भवेत्' । इति “अश्वानुमरणे पक्षी श्वाचा भन्न सहैव तु । पथस्तुरीयमासाद्य सिग्वातैरुपवीज्य च ।। नमस्कृत्य चितारूढं भर्तारन्तु प्रसन्नतः । प्रदक्षिणं परीत्याश्च भर्तुर्दक्षिणमाविशेत् । 'इयं ना ? रीति मन्त्रेण शाययेन्मातरं सुतः । पृथकवेितिं समारुः न विमा गन्तु मर्हति ॥ भर्तुः संस्कारमेवास्याः संस्कारमपरे जगुः' । इति