पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

994 श्रींना वा भ्रातृपुत्रो वा सडिशिप्थ एव वा । सपिंडीकरणं कुर्यादिति ............! निश्राद्धानि शिष्टानि सङ्गिीकरणं तथा । अपकृष्यापि कुठन् कर्ता नान्दीमुखे द्विज ? ! इति गालवः– 'सपिंडीकरणामते पैतृकं पदमस्थितं । आहिताग्नेः सिनीवाल्यां पितृयज्ञः प्रवर्तते । नासपिण्डीकृते प्रेतं पितृकार्य प्रवर्तते । सपिंडीकरणं कृत्वा कुर्यात्पञ्थं शुभानि च ? ॥ इति क्ल्सरान्तसपिंडीकरणाभिप्रायेण परिवत्सरं ब्रह्मचारिन्नतं चरेदित्युक्तम् ! उत्तरत्र

  • मासे तैलसंपर्कस्तृतीये वा मंगलयोगे भवतेि ! इतेि वक्ष्यमाणत्वात् स्मृमिति

पादितत्वाख सपिंडीकरणान्तमेव पितृव्रतम् । संग्रहे:- 'मातुर्दशाहृमध्ये तु पिता यस्य प्रमीयते । पैतृकन्तु यथाकालं पितुस्सर्वं समापयेत् । ततो मातुचिपक्षादै शेषकर्म समाचरेत्' । इति इदं न सर्वसम्मतम् । (अनुतुषविषये ?) । मातर्यग्रे प्रमीताथामशुद्धो म्रियते पिता । पितुः शेषेण शुद्धिः स्यान्मातुः कुर्यात्तु पक्षिणीम्' इति भातुदक्षिान्तरे चैव पितां मरणमाप्नुयात् । दहनादि क्रियां कुर्यात् वपनं नैव कारयेत् ।। प्रावस्राकृतोद्वाहः स्रातको गर्भिणीपतिः । इत्यादिवचनैः व्रतिनोऽपि विधीयमानत्वात् पूर्वमृताया मातुः संघातमरणे उतपनाक्षिविधानात् ‘मातुः कुर्यासु पक्षिणी'मिति पक्षिणीविधानात् हुस्मृति