पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/४१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
  • ४४

इदं अकृतसाहिीकरणविष्यम्

  • फली चैव झुतो भ्राता मनुषर् .... द्यते ।

हारीस:- ी श्रीनिवाससखिकृत-तात्पर्यन्तिामणिसहितश्रु [पञ्धम्म प्रश्नं 'दंपत्योस्सह मृत्यौ तु सह दाहादिकाः क्रिया । उदकादि सपिंडान्तं प्रेनकार्याणि यान्यपि । कुर्यात्सभानमन्त्रेण सांवत्सरिकमेव च । प्रदक्षिणमुपस्थानं चरुकायें वितिस्तथा । सञ्चयस्तर्पणं र सपिंडीकरणं तथा । पित्रा सदैव माला च सपिंडेन सुतेन तु' । इति ‘ऋतुमत्स्वपि दारेषु विदेशस्थोऽप्यनभिकः । अन्नेनैवाब्दिकं कुर्यात् हेन्नाऽवाऽमेन वा कवित् । पित्रोः क्षयदिने यत् दि भार्या रजस्वला । अमेिं संधाय विधिवत् श्राद्धं कृत्वा विसर्जयेत् ' । इति स्मृत्यन्तरे – 'भासिकान्यादिकं पित्रोः अशुद्धोऽप्यौरसस्सुतः । कुर्यादेब तिथिमाप्तमिति शातातपोऽब्रवीत्' । इति वज्ञानश्वरः- 'आपाद्य सहडित्वमौरसो विधिवत्सुत । कुर्वीत दर्शवत् श्राद्धं मातापित्रोः क्षयेऽहनि ।। वर्षश्राद्धे तु संपाते पित्रोराशौचसंभवे । तदानीमशुचिर्न स्यात् कुर्याच्छूद्धं मृतेऽहनि । एकोद्विष्टं तथा भोक्तरभोज्यं शिष्टमोदनम् । चन्द्रसूर्योपरागे च शिष्टमन्त्रे च वर्जयेत् ॥ इतेि