पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्यसूत्रम् ५०९ कालस्याप्यतिक्रमे । पुनर्गर्भाधानादीति । पूर्वकृतमपि गर्भाधानादि चौलकान्तं हुत्वा यथाशक्ति हिष्यादिकं प्रायश्चित्तोत्कक्त् दत्वा ! (इति तृतीयः खंड:) (अथ चतुर्थ: वड:) ब्राह्मणादीनां सावित्रीप्राणायामन्याहृतिसमिदाधानानां पार्थक्यमित्थं द्रष्टव्यम् । ब्राह्मणस्य सावित्री- ऑभूर्भुवस्युवस्तत्सवितुर्वरेण्यं भग देबम्य धीमहि धियो यो नः प्रचोदयात् 'इति | प्राणायाम -'ओ भूभुवस् वस्तत्सवितुर्वरेण्यं भों देवस्य धीमहि धियो यो नः प्रचोदयात् । ओमापोयोती रसोऽमृतं ब्रह्म भूर्भुवस्सुवरोम्' इतेि । व्याहृतिः - ओों भूभुवसुत्रस्वाहा । इति । अष्टम्सिमिद्भिः, त्रिभिर्मन्त्रैः समिधामाधानम् । राजन्यस्य सावित्री- ऑभूर्भुवस्त त्सवितुर्वरेण्यं भग देवस्य धीमहि धियो यो नः प्रचोदयात् । प्राणायाम भूर्भवन्तसवितुर्वरेण्यं भर्गे देवस्य श्रीमहि धियो यो नः प्रचोदयात्, ओं तेजे ज्योत रसोऽमृतं ब्रह्म भूभुवम्सुक्रोम्' इतेि ! व्याहृति - ऑ भूर्भुवस्वाहा इति। समिदार्थानम्-चतसृभिस्समिद्भिः द्वाभ्यां मन्त्राभ्यां होम:। वैश्यस्य सावित्री, ओ भूतत्सवितुर्वरेणीयं भगों देवस्य धीमहेि धियो यो नः प्रचोदयात् ' इति । प्राणायामः –'अॅ भृतत्सवितुर्वरेण्यं भगों देवस्य धीमहि धियो यो नः ॐ एकेन मन्त्रेण होमः । इति द्वितीयः पटलः (इति चतुर्थः खण्डः) तृर्तयः पटलः । (अथ पञ्चमः खण्डः) प्रोष्ठपदेत्यादि । पूर्वस्मिन् खंडे उपनयनकालकथने ऋतुप्राशस्त्यमुक्ता इदानीमुचितक्षात्राप्याह । तत्र वसन्त। शुकृपक्षे कृष्णपक्षे वा आशम्या रिक्ताननध्याथतिथीन् विहाय अन्ये शुभतिथयः शुभबासराः शुभानि। प्रोष्ठपदादि नक्षत्राणि वा पुन्नामानि, शुभयोगः शुभकरणानि ज्योतिश्शास्त्र प्रोक्तानि गृह्णीयात् । दर्भादीनि । आदिशब्देन कूचैगोमयलाजापूप अरादिः यैरर्थम्तेऽपि गृह्यन्त ! आचान्नं – नृणां कृताचमनम् । मंगलयुक्तं शुभ्रमाल्याभरणादिोभनद्रव्यंग्लंकृतम् । आसयित्वा - आचार्यस्य दक्षिणभागे नेत्यामापन प्राङ्मुखमासयित्वा । आगुत्तराम्रो-प्रागौ द्वावुत्तराम्रो द्वै एकैकम्वोपरि निक्षिप्य तूष्णीं क्षुरमादाय तीक्ष्णीकृत्य । गोशकृद्युक्त इति । गोदा कृद्युतं शराब माता ब्रह्मचारी वा नोत्तरे धारयेत् । छेदनानन्रं : दर्भ