पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्मसूत्रम् ५ लंकरोति । शुक्रबलिः-श्वेतान्नम् । शुकानि चत्वारि यत्र तत् चतुश्शुलम् । एतच्लुकृचतुष्टयं हस्तेनादाय कबलमात्रं गृहीत्वा अग्नेर्दक्षिणतः संमीपे पूर्ववत् प्रागन्तान्यष्टमण्डलान्युपलिप्यासनानि प्रत्येकमुतरा निधाय तेष्वन्यादि देवानाबाह्य तुथ्र्यन्तेन तत्तन्नान्ना अझये नमः इत्यादिना प्रत्येकम्भ्यध्यै बलिं ददाति । (इति प्रथमः खेड:) (अथ द्वितीयः खण्डः) अग्रये चतुश्शुझबलिं निवेदयामि इत्यादि चतुर्थन्तेन तत्तन्नान्ना बलिं चरुमन्नमपूपं पैष्टिकादिकं । आदिशब्देन व्यञ्जनफल सक्तवः । यथोपपादं निवेद्य आचमनं तांबूलञ्च दद्यात्। उदकपूरणार्थे कुंभमुदकुंभं. प्रक्षाल्य तन्तुना परिचेष्टय धारास्वित्वद्भिरापूर्य पाप्मन: यजमानस्य पापानामपहत्यै विनाशाय अश्वत्थादिकिसलयैस्सह पवितं कुशादिदर्भकूचेमाभरणं हिरण्ये सरलमंगुलीयादिकं कुंभे निदधाति । ततो राभ्यामावेष्टयान्नेः पूर्वस्यामन्यत्र वा धान्योपरि सुरक्षितं तं निदधाति । प्रतिसर-रक्षाबन्धनसूत्रम् । कुतपस्य श्वेतकं बलादेः दुकूलस्य श्वेतपट्टवस्त्रादेर्वा तलासंभवे कर्मासस्य वा सूत्राणि गृहीत्वा तै त्रिरावत्यं त्रिगुणीकृतैः उत्थादित त्रिवृतां प्रतिसरां कृत्वा तां हेमाद्रिपात्रे तंडुलो परेि पुष्पादिमंगलद्रव्याण्यपि तया सह संभृत्य – आधाय अग्मुिपसमाधाय पुहुयात् । अमिर्देवता यासामृचस्ताँ अग्देिवयाः । तथाऽन्यत्र ! पैतृकं पैतृकहोममुपवीती । सामान्यतः सामान्याकारेण अन्यादीनां नामभिः ताभ्योऽ भ्यादिभ्यो देवताभ्यो जुहोति । सर्वेषामाज्येनैव होमः कर्तव्यः । वैश्वदेवपतृक होभावाज्यचरुभ्यां कर्तव्यो । पात्रेषु भोजनभाजनेषु दैविकं पैतृकमित्याज्यं विभज्य अभिधायें उपस्तीर्य विश्वेदेवपात्रयोरन्नादिं सर्वं द्विर्दित्वा तथा देवशेषं बिश्वेदेवदत्तावशिष्टमन्नादिकं पितृभ्यः प्रागन्तमुदङ्मुखानां पात्रेषु पश्चिमादिप्रागन्तं यथा स्यात्तथा दत्वा तदनन्तरं विश्वेदेवादीनां दक्षिणपाणे. रंगुष्ठन तत्तत्पात्रेषु दत्तं च होमावशिष्टाद्य –चरुं स्पर्शयति । ततो नमस्कृत्य विश्वेदेवादीनभिन्द्य क्षीरेण दझा वा मिश्रित श्वेतमन्न ब्राह्मणान् विश्वेदेवादीनुक्तान् तथा अन्याद्यर्थमन्यान् ब्राह्मणानपि यथातृप्ति. भोजयेत् । अनुत्थितेभ्यः भोजनानन्तरं आचमनार्थमनुत्थितेभ्यः विश्वेदेवादिभ्यः सकाशात्