पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः प्रश्न प्रथमः पटलः (प्रथमः खण्डः) ऋतुसंगमनवर्जम् । वर्जने संस्काराणां काचित् साद्यम्बकत्वं ऊह्यते । ऋतुसंगमनवत् निषेकजातकर्मोत्थानपारायण त्रनबन्धविसर्गाणाम् । 'जातकर्मोत्थानयोर्नान्दीमुख वर्जये 'दिति प्रायश्चिते वक्ष्यमाणत्वात् । नान्दीमुखमिति कर्मनाम । कालमाह-श्वः कर्तास्ीति । श्व परेद्युः कर्ताऽसि इति श्यात्वा संस्कारोद्दिष्टदिनापूर्वमिन्नेव दिने श्रोत्रियान् प्रायश्चित्तवेिदश्चाचार्यप्रमुखानाहू गंधाद्वैतानभ्यघ्यं कर्मावेद्य तैरनुज्ञातः तदुक्त कृच्छायाचरवा 'एतत्कर्म करिष्यामी' ित संकल्प्य कुर्यात् । गर्भाधानादि संस्कारादीनां पूर्वेद्युः नान्दी भवति । नन्दन्यस्मिन् देवाः पितरश्चेति नान्दीति संज्ञा भवति । तस्या मुखं प्रधानं सर्वे देवाः पितरश्ध, यस्य देवता भवन्ति तत् सर्व देवपितृदेवत्यं नान्दीमुखम् । किमिदमिति वैशद्यार्थ तस्य नामान्तरमाह--अभ्युट्य श्राद्धमिति। अभ्युदेति सन्तोषस्तेषामस्मादित्यभ्युदयम्। श्रद्धया क्रियत इति श्राद्धम्, तध तदित्यभ्युदयश्राद्धम्। पैतृकमप्यत्र सर्व दैधिकवत्करोति-शुभकर्मागभूतत्वात् । पूर्वेद्युः-नान्दीमुखदिनात्पूर्वस्मिन्नेव दिने। युमानित्यादि। विश्वेदेवार्थेद्वै पिता महाििपन्नर्थ -ब्राह्मणान्, एवं च चतुरः। पित्रर्थ मातुःपित्रर्थ द्वाविति केचित् । तथोक्तं प्रायश्चित्ते । अद्यत इत्य भक्षणार्हम् । तेनान्नेन नलिकरादिफलेन परिवेष्य । परिवेषणं वरणं, धातूनामनेकार्थत्वात् । अथ अपरेद्युः पूहेि तेषु खातेष्वागतेषु नान्दीमुखं करिष्य इति संकल्प्य विश्रेभ्यो देवेभ्यो जुष्टं पितृभ्यो जुष्ट िनर्वपामीति तण्डुलैरेव चरुं बहृन्मपृपदिकं च पाचयित्वा पूर्ववदाधारं हुत्वा अन्ते अग्रेः पश्चिमतो विश्रेषां देवानामुदगन्तमग्नेर्दक्षिणतः आगन्तं पितृणामिलां भूमिभ्युक्ष्य मंडलानि पात्रस्थानानि सर्वेषां चतुरश्राण्युपलेिप्य गोमयवारिणा उपलेपनं कृत्वा आसनानि पीठानि दर्भादींश्च यवैश्च ब्रीहिभिश्च निधाय तेष्वासनेषु प्राङ्मुखान् विधेदेवान् उदङ्मुखान् तृिनासयित्वा तेषां करेषु नादीमुखा विश्रेदेवाः प्रियन्तामिति विश्वेदेवानां नान्दीमुखाः पितरः यिन्तामिति पितृणाञ्च क्रमेण यवोदकं दबा आसीनान् विश्वेदेवान् पितृश्च पुष्पाचैः पुष्पगन्धाक्षताछैः यथोपपाद, यथासम्भवं पुष्पगन्धवस्त्राभरणाचैर