पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतिशब्देन विादः । चात् न्नाः ि मल :ि वक्ष्यमाणत्वात् भहपूजाद्यपि कुर्वात ४ (64 .

ींद्र

| तृतीयप्रश्नः समाप्तः । अथ गर्भाधानादि चतुर्थे मामि, अथ गर्भाधानदाष्टमे मा विष्णुवलिः, अथ जातः व्याख्यास्यमः, छुल्ल्यां ऋथालं, यथ वान् सवन्, येते शतं, अथ दशमे द्वादशे चाऽह्नि, अथ नामकरणे, अथ घर्षवर्धनं, आर्यभं बैरव, अथ पछे माभ्यन्नप्राशनं, अथ वर्षे प्रथम त्रयोविंशतिः ॥ १५ ॥ ' इति श्रीमत्कौशिवंश्येन गोविन्दाचार्यसूनुना वेदान्तचार्यवर्येण श्रीनिवासाळययज्वना विचिते श्रीवैग्वानससूत्रव्याख्याने तात्पर्यचिन्तामणौ तुतीयप्रश्ने त्रयोविंशः खण्डः ।