पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०४ श्री श्रीनिवासभखिकृत-तात्पर्येचिन्तामणिसहितम् [तृतीय प्रश्न ऋषिक्रमेणेत्यादि । अन्न बोधायन । 'एकशिखो द्विशिखति शिखः पश्चशिवो वा यथैषां कुलधर्मः स्या । दिति । लौगाक्षिः- 'तृतीये वर्षेऽस्य भूयिष्ठां चूडां कारयेत् । दक्षिणतः कभुजा() वासिष्ठानां, वामतो भारद्वाजानां, उभयतोऽखिकश्यपानां, मुंडा भृगवः, पञ्चचूडा आंगिरसो वाजिमेके भंगलार्थशिखिनोऽन्ये यथाकुलधर्म बा? इति। अनुदितस्य द्वितीये जन्मन्यनुत्पन्नस्य । आश्वलायनः - 'प्रच्छिद्य प्रच्छिद्य प्रागग्रान् शमीपणैः सह भाले प्रयच्छति 'इदमहममुष्य' इत्युटुंवरदर्भयोले गोष्ट वा आच्छादयेद् ॥१२ इदमहमित्यादि । माता च तानादाय । अमुष्य गोविन्दशर्मणः पाप्मानमपगृह्णामि इत्यूहः । ‘कर्मण्यधिकृता ये च वैदिके ब्राह्मणादयः । तैश्च धार्यमिदं सूत्रं क्रियांगं तद्धि वै स्मृतम्' ।। इतिवत् (कैश्चित्) कर्मागत्वात्, उपनयनायूर्वमेव शिखा प्रतिपादिता। स्रातं चखादिनाऽलंकृत्य उपवेश्य दक्षिणे, पञ्च पश्चित्तादि धातादि पञ्च वारुणं मूलहोमै हुत्वा पुण्याहं कृत्वा नापितायान्नदानं, गावादिदक्षिणां गुरवे, सुराणां पूजनं तर्पणं ब्राह्मणानामन्नेन करोति॥१३ स्रातमित्यादि-भूलहोमं हुत्वा अन्तहोमं कुर्यात् । प्राणशरीरेन्द्रिय मनःपुरुषगतदोषनिवृत्यर्थमित्यवगम्यते । श्रुतिः । प्राणानामहमित्यमिः । तनु बा अहमिति वायुः । चक्षुषोऽहमित्यादित्यः । चन्द्रमा मनसः । इत्यन्यादय एव गन्धर्वा इत्यवगम्यमानत्वात् 'पठेऽन्नप्राशनं मासि चूडा कार्या यथाकुलम् । एवमेनशमं याति बीजगर्भसमुद्भवम् । ।