पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०३ मूलद्दोमेत्यादि । माता ब्रअचारी वा । 'मातृदेो भवे 'ि श्रुतेः माता । ब्रननिष्ठत्वात् ब्रह्मचारी ! 'शिो नामाप्ति ’ इति ग्रहणं क्षुरस्व ।। ४ ।। 'शिवानो भवथ ' इति शिलायां तीक्ष्णीकरणम् ।। ५ ।। “गोदानम्नकु' इति गवाद्दिक्षिणाकरणम् ! ६ । गोदानमित्यादि । गोदानमित्युक्तत्वात् आचार्गस्य वा अन्याय वा अंगत्वेन गवादिक्षिणादानम् । 'शोदाल विधायेति। श्रौते उक्तवान् देवा वापि केचिद्वदन्ति ! तदसत् । वर्देिदक्षिणाकरणमित्युक्तत्वात् । पित्रादिभ्थे। न कुर्यादिति भास्करेण व्याख्यातम् । तन्न । 'पितुश्शतगुणं दान। मित्युक्त त्वात्, यागादिषु दक्षिणापट्टियोग्यतासंभवात् पित्रादीनामपि कर्तुमुचितम् । 'आप उन्दन्तु' इत्यपां सेकं शिरसि ! ७ ॥ स्वधिते मैन'हि सीः' इति क्षुरं निधाय 'ऊध्र्वाग्रा ओपधीः इति येनावपम्' इति 'येन पूंषा' इति 'असावायुषा ' इति पूर्वादि प्रदक्षिणं दर्भ सरोमाणं छित्त्वा ‘ज्योक् च भूर्य दृशे' इति यूटां विभजेत्। ॥ ९ ॥ स्वधित इत्यादि । 'असावायुषा' इति मन्त्रे असावित्यत्र संबुद्धया कुमारस नामग्रहणम् । छिन्वा-छित्वा शरावे निदध्यात्। चूडामित्येकवचन निर्देशादेकाचूडा मुल्या । ऋषिक्रमेण स्वस्यैकार्षधार्षपार्षपश्वार्षसा (प) पञ्चुलां विमजेत् ।। १० ॥ अनुदितस्यैकाम् । ? ॥