पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ वसिष्ठः श्री श्रीनिवासमखिक्षुत-तात्पर्थचिन्तामणिसहितम् [तृतीय प्रश्ने अतगे च द्वयोर्योगे समीपस्याद्गुणान्वितः । पाफ्ग्रहाणां वरौ विप्राणान्तु शुझेो रकैः ॥ क्षत्रियाणां क्षासूनोः विदछूद्राणां शनेः शुभः । हृताश्चिनी वेिणुपैष्णश्रविष्ठादित्यपुष्यकाः । त्रीण्युतरणेि वायव्यरोहिणीवारुणास्तथा । क्षेौरे वृण्मध्यमाः प्रोक्ताः शेषा द्वादश गर्हिताः' । इति ‘। नैधनें जन्मनक्षत्रे वैनाशे चन्द्रमाष्टके विपकरे धे क्षौरं प्रत्यरेऽपि विवर्जयेत् ।। आद्यांशो निपदि त्याज्यः प्रत्यरे चरमोऽशुभः । बधे त्याज्यः तृतीयांशः शेषांशेष्वपि शोभनम् ।। जन्माष्टमे विधौ वाते क्षौरमायुःक्षयाय च । नस्मात् चन्द्राष्टमं कर्य सदा क्षौरकर्मणि । आकेकरश्च मत्स्यश्च बुधशुक्रेन्दुराशयः । क्षौरकर्मणि पूज्याः स्यु शेषात्याज्यस्वभावतः । व्याधिशोकदौ सिंहवृश्चिकै क्षौरकर्मणि । अतीव दुःखदो मेषः चापो राजभयप्रदः । कुंभः कुलविनाशाय कथितः झुस्कर्मणि । शुभैर्युक्ताः शुभैष्टा यद्यप्येते ग्रहाः शुभाः । शुमैर्युक्तोऽपि दृष्टोऽपि न शुभः कुंभट्टग्रहः ' इति । मूलहोमान्ने मंगलयुक्तमग्नेरपरस्यां कुमारमुपवेश्योत्तरे साक्षतं गोक्षकुच्छरावे गृहीत्वं माता ब्रह्मचारी वा धारयेत् ।। ३ ।।