पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रयोविः खण्ः! श्रीवंसनसगृह्यसूत्रम् गाग्यः - 'पुखचूडाकृौ माना यदि स गर्भिणी भवेत् । अरुण मृत्युमाप्नोनि नमात् श्रीरं विध्यम् । मेोदरमतं गृहस्पतिः – तत् सप्तमे चैोलम्प्यिते गर्भाद्वा चैलश्कं कुर्यात् न पष्ट न्मतः शिशोः ।। नाक्षत्रान् प्रथमे वर्षे तृतीये पञ्चमेऽपि वा । सप्तमे चौलकं कुर्याट्रिति काश्यषभावितम् । । इति चैौल सूनोर्मातरि गर्मन्यां पुरतादथ पञ्चमात स्यात् (!) ! चौलकं उत्तरायणे पक्ष आपूर्यमाणे पुषाम्न्याधारः ॥ २ ॥ उत्तरायण दत्यादि । उतायणपदेन शुभतिथैिवारनक्षत्रादयो गृक्षन्ते बृहस्पतिः- ‘शुकृपक्षे शुर्भ प्रोक्तं कृष्णपक्षे शुभैतरम् । अशुमोऽन्यविभागः स्यात् कृष्णे भागत्रये कृते । अन्त्यभागोऽपि सत्कर्मरते कद्रे शुभावह ' । इति वसिष्ठः-- 'द्वितीया च तृतीया च सप्तम पञ्चमी तथा । दशम्येकादशी चैव पूज्या तद्वत् त्रयोदशी । षष्ठद्यष्टमी चतुर्थी च भवमी च चतुर्दशी । प्रतिपत्पञ्चदश्यौ च निन्दिता वादी तथा ? ॥ अकिंभूमिपुत्राणामंशके दिवसेोद्वे । द्वेकाणकालहोरायां क्षौरं विपरिवर्जयेत् । । इति 'सोमवारः सिते पक्षे पूज्यः कृष्णे तु गर्हितः । बुधवारोऽशुभः पापहयुक्त धे भवेत् ।