पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

• • अथ वर्षे प्रथमे तृतीये वा चौलकम् ।। १ ।। अशेत्यादि । अथ पिंडवर्धनानन्तरम् । या शब्दः कालान्नरः बृहस्पति -- 'तृतीयाब्दे शिार्गर्भात् जन्मनो वा विशेषत । पञ्चमे सप्तमे चापि स्त्रियः पुंसो यथा मम । मिनि । शंखः- 'तृतीये वर्षे चूडाकर्म पञ्चमे वा' । इति बृहस्पति - ‘कृतं । क्षेरेिणैवाऽयुषो वृद्धिः कृतेन मम अशुभ समये चैव कृनमायुःक्षयाय च । नस्मान् सम्यक् परीक्ष्यैव कर्तव्यं क्षेोरमायुये । बुधैरायुष्यमित्युक्तं चूडाकर्मेति कैश्चन ' ! इति 'गर्भिण्यां मातरि शिशोः शैरं सूनोर्न कारयेत् । पष्टाब्दे पेोडशाब्दे च विवाहाब्दे तथैव च । अन्तर्बल्याञ्च जायायां क्षौरं कुवेन् विनश्यति । रात्रौ क्षौरं न कर्तव्यं न जल्पन्न प्रसञ्जयेत् । यद्यवश्यं प्रसक्तश्चद्रायु:कर्मेनि कीर्तयेत् । । कालान्तरपरत्वेन निषेधमाह सूनोर्मातरि गर्भिण्यां चूडाकर्म न कारयेत् । पञ्चाब्दात् प्रागश्रेोध्न्तु गर्भिध्यामपि वापयेत् ॥ शतभिषेकेऽप्येवं स्यात् कालो वेदत्रतेष्वपि । अशुभक्षं कृते क्षेौरे क्षिप्रै कुर्यात्युनः शुभाः ॥ इति