पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्मृत्यन्तरे :- श्री श्री:ि 'अनैजसे यात्रेषु कन्दमूलफलाशनः । संभोजनञ्च बन्धूनां कृतघ्यं प्रेतवेश्मनि । तैलाभ्यंगं न कुर्वीत अंगसंवाहन तथा ! आमदानञ्च सर्वेषां भयहं क्षानमेिध्यते । रात्रौ सुप्तञ्च सर्वेषां प्रत्येकं शुद्धभूतले । शयनं वापि कर्तव्यं समीपे प्रेतवेश्मनि ! ।। इति

मरीचि :- 'प्रथमेऽह्नि तृतीयेऽह्नि सप्तमे नवमे तथा । ज्ञातिभिस्सह भोक्तव्यमेतत्तेषु दुर्लभम् । । इति मातापिलोईतवासाः परिवत्सरं ब्रह्मचारिप्रतं चरेत् ।। ५ ।। यस्माचीर्णपितृब्रतो घंशं वृधेये ।। ६ ।। भातापेिोरेित्यादि । मातापितोर्मरणादिनादारभ्य संचत्सरपर्यन्तं हृतवासाः अनुल्बणक्रुः । उष्णोदकतैलाभ्यगन्धपुष्पमैथुनादिप्रतिषिद्धकर्म वर्जितः ब्रह्मचारित्रतं चरेत् । प्रीतौ पितरो यस्य देहस्तस्याशुचिर्भवेत् । न दैबं नपि पित्र्यञ्च यावत्यूण न वत्सरः ? ॥ इति क्चनात् स्रानचैव महादाने स्वाध्यायञ्चान्निपूजनम् । प्रथमेऽब्दे न कुर्वीत म्हागुरुनिपातने ? ॥ इतेि सत्यव्रतः – ‘मातापित्रोर्भूतौ प्राप्ते अर्वाक्संवत्सराद्यदि । मैथुनन्तु समासाद्य प्राजापत्यं समाचरेत् । यदि शुक्रोन्तसंयोगः कृच्ळू चान्द्रायणं चरेत् । आहितो यदि गर्मः स्यात् ब्रह्महत्यात्रतं चरेत्' । इत