पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सप्तमः खण्डः स्रान्वा गुरवे पानीयार्थे शक्त या दक्षिणां दत्वा सायं प्रात त्रिरुदकाञ्जलेि दन्धु नित्यमेकैकं वर्धयित्वा तर्पयेत् ।। १ ।। स्रात्वेत्यादि । गुरवे - उपद्रष्ट । यद्वा गुरवे । पूर्वदपेो वासमा अदिाय अश्माप्लुत्याभ्यध्यै बलिं ददाति।॥२ पूर्ववदित्यादि .. पूर्ववन् – प्रथमद्देिवसवत् । तिलामलकहारिद्रादिभिः गृहद्वारशिलादि राप्य वासोदकेन अश्म अध्लुत्य । बलिं ददाति । बलेिशाब्देन पिंडश्चोपलक्षितम् । 'सायं प्रानः देयार्धमेकमेवापराहक ' ति वचनात् । 'दहनप्रभृत्यहिताग्ने 'रिल्युतत्र वक्ष्यमाणत्वात् आहिताग्नेः पुनर्देहनाद्येव आशौचोदकदानादिकम् । मरणदिनादारभ्यानाहिताग्नेः । दहनात्परमिति केचिद्वदन्ति । गन्छ। त्रिपक्षात्पूर्वतम्साझेः भवेत्संस्कारवासरान् । ऊर्चे मृतदिनेऽननेः सर्वाशयेव मृताहृतः' । इति जातूकणि: - 'ऊध्र्वे मृताहाद्यच्छाद्धं ित्रपक्षान्त उदाहृत । अधस्तु कारयेद्दाहात् आहिताग्नेद्विजन्मनः ॥ इति 'ऊ वै मृताहाद्यछ्द्धं मृताहाद्येव तद्भवेत् । अधस्तु कारयेद्दाहादाहिताग्नेजिन्मनः ॥ इति जलान्तमित्यनेन गृहद्वारि वासोदकमात्रमेव । न तिलोदकम् । ततः प्रभृत्येकभक्ता निरानन्दा अधश्शायिनो भवेयुः ॥ ४ ॥ तत इत्यादि ।