पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७७० श्री श्रीनिवासभखिकृत-तात्पर्यचिन्तामणिसहितम् [पञ्चम् प्रश्ने 'नवश्राद्धं नासिकञ्च यद्यदन्तरितं भवेत् । तदुत्रेण सन्दद्यात्सर्वाण्येकादशेऽहनि । इति नवश्राद्धे ब्राह्मणवरणादिक्रमेोद्दिष्टवदामेन कर्तव्यम् | 'श्रविणो आमं रक्षस्वे 'त्यूहः । इति श्रीमत्कौशकवश्येन गोविन्दाचार्यसूनुना वेदान्ताचार्यदर्येण श्रीनिवासास्यज्वना विरचिते श्रीवैखानससूत्रध्याख्याने तात्पर्यचिन्तामणौ पञ्चमप्रश्ने घष्ठः लण्डः