पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

षष्ठः सण्डु: } श्रीमरः देवमित्यादि । प्रथमेऽहनि कर्तव्यम्याद्यमासेिकस्य एकदशेऽहनि विधीयमानत्वात् तद्देवमहोगात्रमुपोष्येत्युपवासमात्रं विधीयते । पूर्ववत्पथा पूर्वं येन पथा श्मशानं गताः तेनैव था श्मशानं प्रत्युपस्थाथ-गत्वा । 'पुनर्दहनकर्म करिष्यामी' ित संकल्प्य । एतेन विधिना - एकर्चया । आकृति दहे ! गृष्टः–“अमात्त्व' िमति मन्त्रेऽयं पुनर्दहनकर्मणि इति । मन्त्रान्तरेण का इति कैश्चिाख्यातम् । यस्मात्कुलस्य भांगन्यधुत्रा च गतिर्भवति । १२ ।। अमन्त्रपूर्वदग्धानामंगवैकल्यशोधणम् । चंडालादिहतानाञ्च पुदर्दहनर्मिध्यते' । इति तद ितं चिन्तयित्वा सतंडुलं वखं । कांस्यं पानीयञ्च दद्यात् ।। ३ ।। सतंडुलमित्यनेन दीपसहितमुच्यते स एव नशप्रतिच्छन्दो (भी) ऽस्य भवति । १३ ।। स्मृत्यन्तरे– विप्राभावे सगोत्रायाऽौचिने वा विशेषतः । नवश्राद्धवद्भ्य ध्यै हुत्वा पिंडं प्रदाय च ' । इति नसप्रच्छादनं दद्यात् भोजनेन सह द्विजः । ससुवर्ण सोदकुंभं सवखं वेदपारगे। तथैव देयं तद्विपे तद्वितीयेहेि वापयेत् ॥ इति ‘वासस्तंडुलमृत्पात्रं कांस्यमुद्दीधनं घृतम् । दहनानन्तरं दद्यात् स तु नग्रपरिच्छदः । वासस्तंडुलमुदकुंभं प्रदीपं कांस्यभाजनम् । नभप्रच्छादनश्राद्धे ब्राक्षणाथ प्रदापयेत् । । इतेि ७६९