पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६० ग्म: श्री श्रीनिवासमक्षिकृत-तात्पर्वचिन्तामणिक्षहितम् न त्रिजन्म नन्दायां चतुर्दश्याञ्च वह्निभे । यदि कुर्यालवश्राद्धं कर्ता यमपुरं व्रजेत्' । इति विधिरत्ने - * सप्तविंशतिभं चैव चतुर्विंशतिभं तथा । कर्तुश्च पुत्रदाराणां त्रिजन्मक्षदि वर्जयेत्' । इति सप्तर्मिां चतुर्विशमृझे दारविनाशनम् । पैौष्णमादित्यमैन्द्रा रोहिणी ति उत्तराः । आवहे पुरद्रेण (५) कर्नुर्मरणमत्र वै । गुरुक्रेन्दुसौम्यानां वास्वगाँदथे विना । मन्वार्ककुजवाराणां वारवर्गादयः शुभाः। पाषाणस्यापने श्रेष्ठा मन्दभौमार्कबासरः । उत्थापन (४) क्रियास्ते भातापित्रोर्गुरोश्शुभाः' । इति एवं नवश्राद्धपर्यन्तं कृत्वा । धान्याक्षतमित्यादि । याज्ञवल्क्यः– ‘क्दिश्य नियता द्वारि वेश्मनः । निंबपत्राणिं उआचम्याभ्यादि सलिलं गोमयं गौरसर्षपान् । अविशेयुसमालभ्य कृत्वाऽश्मनि पदं शनैः । ; इति तत्र स्थित्वा-द्वारे स्थित्वा । अनासन्नान्-ज्ञातिव्यतिरिक्तान् । लोक याखां-लोकप्रवृत्तिम् । यथा ‘जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च । तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसी । यदि विधया । आसीरन्-प्राप्नुयुः (?) । यद्वा - लोकगतिम् । तदेवमहोत्त्रमुपोष्य प्रातः पूर्ववत्पथोपस्थाय चितास्थीन्थु पसंहृत्य पयसा आज्येन प्रक्षाल्य आकृति कृत्वा पुष्पादिभिरभ्यध्यै अन्नापूपायैः तूष्णीं निवेद्य एतेन विधिना आकृति दहेत् ॥ ११ ॥ [पञ्च प्रश्न