पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अगस्त्यः देवसः– ग. ग्यं: - – पिंडैशितिभिश्चैव भोक्त रूपं प्रकल्पत्रेन् उत्तरीयशिलापात्रकर्तृद्रव्यविपर्यये ! पूर्वदत्ताञ्जलीन् पिंडान् पुनरित्याह गौतमः ।। अष्टादेशादन्यदेशे प्रेतपिंड क्षिपेद्यद्रि । पूर्वदत्ताञ्जलीन् पिंडान् पुनरित्याह शाकल ' । इति ‘राजकार्यनियुक्तानां वैश्यानाञ्चातिपदिषु । पाषाणमुक्रेन्मध्ये बलिकर्म समापयेत् । । इनि लिविनाशे सति ततोऽन्या 'मायातु' मन्त्रेण निधाय कुंडे ! 'श्रमाय सोमं भुनुते ' ति मन्त्रा दाज्याहुतीलाँकि एव वह्नौ' । इति शिलान्तरे स्थापिते तु ऋष्टा नष्टा शिला यदि ।

  • यमे वै 'ति मन्त्रेण नाञ्च न्यस्याथ तर्पयेत् ।

चेत् चण्डालादिभिः स्पृष्टः पिंडो यद्युपहन्यते । प्राजापत्यत्रयं कृत्वा पुनः पिंडं समाचरत् ।। प्रथमेऽहिं तृतीयेऽहेि पञ्चमे सप्तमेऽपि वा । नवमे एकादशे चैव पृष्ठावश्राद्धमुच्यते । नव सप्त विशां राज्ञां नवश्राद्धान्यनुक्रमात् । आद्यन्तयोर्वर्णयोस्तु पडित्याहुर्महर्षयः ॥ इति ‘तृतीमे पञ्चमे वाऽथ सप्तमे नवमे तथा । अहन्येकादशे चैव नवश्राद्धानि पञ्च वै ' । इति 'नन्दायां भार्गवदिने चतुर्दश्यां जिन्म यदि कुर्यान्नवश्राद्धं कुलक्षयकरं भवेत् । ७६७