पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७६६ विष्णुः– बृहस्पतिः – ‘भानुवारे भृगेोवरे मातापित्रोर्भूतेऽहनि । तिलैयैस्तपेण कुर्यात् स मातृपितृघातुक ' । इति रत्नावल्याम् – “तिथिकारसमाये.गे निषेथेो य उदाहृत ! ऋषिभिस्तपणे नित्ये निमिते न तु बाधते । ! इति संवतः “ ‘पूर्वाहे चापराहे व तोयमाशौचगामिभि । संस्कव बलिं दद्यात् स हेि भेतस्य बान्धवः । इति स्मृत्यन्तरे – 'नवनिर्दिक्सैर्दद्यात् नवपिंडान् समाहित । पारस्करः-- ऋश्याश्रृंगः - श्री श्रीनिवास्नलिकृत-तात्पर्यचिन्तामनिसहितम् पञ्चम प्रश्ने 'सायं प्रातद्विजातीनां पिंडानप्युदकं ततः । विंशतिं डिमुत्सृज्य नाशः शुचितामियात् ' । इति ‘तिलोदकांस्तथा पिंडान् नवश्राद्धानि यानि च । रात्रौ न कुर्यात्सन्ध्यायां यदि कुर्यान्निरर्थकम् ' । इति ‘गृहीत्वा प्रेतपाषाणं गच्छेद्देशविपर्यये । अपकृष्यापि कुर्वीत न त्वेतद्वशेषयेत् । । इति 'प्रथमेऽहनि यः पिंडस्तेन मूर्षा प्रजायते । चक्षुश्श्रोले नासिके च द्वितीयेऽहनि जायते । भुजौ वक्षस्तथा ग्रीवा तृतीयेऽहनि जायते । नाभिर्जानुगुदं लिंगं चतुर्थेऽहनि जायते । ऊरू तु पञ्चमे ज्ञेयौ षष्ठ मर्माणि निर्दिशेत् । सप्तमे तु सिरास्सर्वा जायन्ते नाऽत्र संशयः । अष्टमे तु ततः पिंडे सर्वरोमाण्थनन्तरम् । नवमे वीर्यसंपतिर्दशमे श्रुत्परेिक्षयः । अशौचान्ते ततः सम्यक् पिंडदाने समाप्यते' । इति