पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थत्यन्तरेः- गृहाः– अत्पण्डाक्शे – पराशरः श्रीधरः- 'पूर्वीडेि चापराद्धे च नीयमाशैौचगमिनाम् । संस्कदैव बलि: कार्थो न तु रात्रौ कदाचन ' ।। इति ' 'ायं प्रातः प्रदेयार्थ (४) मेकदेवागास्के । एकोत्तरप्रवृद्धा ऋा आदशाहं बलिस्तथा । नन्नाद्ये पञ्चपञ्चाशत् तृतीये पञ्चसप्रति केचिच्छताञ्जलीनाहुः तत्रैकाहविर्धनात् । दश वा पञ्चपञ्चाशत् पञ्चसप्तरेिव वा । शतं बांऽजलयस्तेषु शेष्विच्छा नियार्मिका । न धृद्विग्रहवात चेत् दद्यासिंडांस्तथा दश ' । इतेि एकैकोत्तरवृद्धा तु प्रत्यहं द्विजश्रेञ्जनम् । वर्णानामानुपूर्येण वर्णयन्यांप्रदानतः । जलं प्रेतस्य मध्याहे दद्याद्यावद्विशुद्धयते' । इति ‘ततो गृहं समावृत्य चरं कुर्यात्स्वयं तत । द्विः प्रक्षाल्य तु तद्भव्यं कर्तव्यं श्रपणं ततः । आदाय दक्षिणामांस्तु दर्भानातीर्य विन्यसेत् । कुटांडप्रमाणन्तु पिंडमित्यभिधीयते' । इति 'पिंडं प्रदीयते सा दर्भषु च गुलेन वा । पयसा फलमूलैश्च मिश्रित दक्षिणामुखः । प्रेताय गोत्रनामभ्यां प्रदद्यान्मुष्टिसम्मितम् । तूष्णीं प्रसेकं पुष्पञ्ध धूपं दीपं तथैव च । प्रेतपिंड बहिदद्याद्दर्भमन्त्रविवर्जितम्' । इति । ‘६मस्य दशपिंडाः स्युः क्षत्रिये द्वादश स्मृता । । वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत्प्रकीर्तिताः ! ॥ इति ७६५