पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ध प्ठ्ठत्य धान्याक्षतं सतिलमालभ्य तो व िसुवर्ण गोमयश्च स्पृष्टा नत्र स्थित्वा अनासान् विसृज्य वृद्धा तदशमेत्यादि । तदश्म यथोक्त अपवेद्यां स्थापयित्वा तत्र प्रेतमावाह्य तिलैरभ्यच्यै 'गोल शर्मन् न गतले वासोदकं ददा'मीति त्रिर्दत्वा । श्रीधरः - * कामपाश् गृहद्वारे शिलास्तिस्रो निधाय च । नासु वश्वाणि संघीय सायं प्रातलिं ददेत् । 'द्वारभ्य दक्षिणे पाश् बहिः कुर्यादथावष्टम् । अंगिराः - 'बहिः कुंडे प्रदानं स्यात् कः स्यात्वा विधानतः । गन्धमाल्योदकेनाच्यै दद्याद्दष्ववाङ्मुखः' । इति विज्ञानेश्वरः - 'नदीकूलं ततो गत्वा शौचं कृत्वा यथार्थवत् । यत्रन्त्रं शोधयित्वाऽौ ततः लाने समाचरेत् । सचेलनु ततः झावा शुचिः प्रयतमानसः । पाषाणे तत आदाय विप्रो दद्याद्दशाञ्जलीन् ॥ ततः मानं पुनः कुर्याच्छावाशौचं प्रकारयेत्। । इति 'अप्सु सकृन्निमज्य त्रिरुदकाञ्जलिं दद्या' यिाश्वलायनः । स्मृत्यन्शरैः – 'श्राद्धमेकोत्तरं वृद्धया कर्तव्यन्तु दिनेदिने । आसनालीनान्तु द्विगुणे प्रत्यहं परे ॥ कोत्तरं यथाशक्ति भुकिं दद्याद्दिनेदिने दशमांशं शतं वापि सहस्र या समका देयं विप्रस्य तत्पुत्रैः यथालाभं यथाविधि) ? इति