पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहीत्वा लगुडं यात् सर्वदुष्टनिवारणात् । अद्यममृत्यादशाहं त्रुः शिले ! भव । श्रीवैखानसह्यसूत्रम्

  • *

गृह्यः - इत्युक्ता प्रेतमावाह्य कृत्वाऽश्मनि पदं शनै 'रिति । यत्तत्र विथ इत्यादि । गृहे यत्कर्तव्यं शुद्धयादिकं तत् स्त्रियः कुर्वन्ति । यद्वा तत्काले यत्कर्तव्यं तकृत्यज्ञाः स्त्रियो यदाहुः तत् स्वयमेव कुर्युः । गोमयेन गृहं शोधयित्वोपलिप्य उल्क्रया त्रैिर्दग्ध्वा पुष्पति लाक्षतै: 'खस्यस्तु वो गृहाणां ? इति यस्मिन् देशे प्राणोत्क्रान्तिः तत्र च विकीर्य द्वारस्य निर्गमनदक्षिणभागे समनुलिप्य पुष्पाद्यवकीये अशम वहि हिरण्य गोमयोढुंबरफल तिलाक्षतानि निधाय धूपदीपादिना प्रतिगृह्णीयुः । निंबपौषद्रियेण सह तद्गृहवृद्धाः स्त्रियः प्रति गृह्णीयुः ! 'नव कदाचिदप्येवं मा भवतु इति प्रतिवदन्त्यः प्रतिगृह्णीयुः । याज्ञवल्क्यः- 'ति #श्रुत्य गच्छेयुः गृहं बालपुरस्सराः । वेिदश्य निंबपत्राणि नियत द्वारवेश्मनः' । इतेि यस्मिन् देशे प्राणोत्क्रान्तिः तत्र मत्स्यपुराणे:- 'क्षीरोदकाभ्यां संपूर्ण मृत्पात्रे वियति न्यसेत् । । रते तत्रैव तद्रक्षेत् आप्रदानाद्यथा स्मृतिः । ७६३ सर्वदाहोपशान्त्यर्थमध्वश्रमविनाशनम् । नमादाधेयमाकाशे दशरात्रं पयन्सदा ? ॥ इति 'द्वारम्य दक्षिणे कृत्वा उदग्द्वारं प्रपां ततः । देशनिग्नविस्तारं तत्र गतै विधाय च । नदृशि प्रेतवेदिं तत्र प्रेन उदङ्मुग्वः ॥ इति