पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृह्यः - 'लोकामावितरोद्वाहं कृत्वा संमृष्टवह्निमान् । एसभार्यामृौ वह्नीन् विभङयान्न पृथक् पृथक् ।

  • अमध्ये विचिथे स्वाहा ' हुत्वा भागै विनिर्दिशेत् ।

पूर्वस्या दक्षिणे भागमेितरस्यास्तथोत्तमम् । या तु श्यमृता भार्या तद्भागं विनियोजयेत् । पूर्वीपासन्कौ तु यस्योद्वहः परः कृतः । तयैकपत्नीविगमे कृत्स्थाग्निर्वेिनियुज्यते । ततस्तस्यां क्रियाथान्तु वृत्तायां वह्निसंगति: !। द्वन्योऽपि कुर्यादग्लिश्च पैतृकम् । दाहं विना शानि पुनश्च सर्व ज्येष्ठोऽपि कुर्यादनुजैः सपिंडनम् ॥ इदं पुत्रादिव्यतिरिक्तकृत्यम् । शाग्:- ‘कृतक्रियेऽपि पितरि दशाहं सुतकं भवेत् । मुल्यकर्ता विदेशस्थः काले काले श्रुतो यदि । लिवारि प्रकुर्वीत पिंडदानं विवर्जयेत् । अन्यो यदि दहेतभेतं पुलोच्छिष्टाच सोदरात् । दशमं वा हरेदंशं पञ्चमं सर्वमेव वा बहरिक्थस्य दशमल्परेिक्थभ्य पञ्चमम । अपुत्रपितृभार्यस्य सर्वमेव हरेन्नरः । अनिच्छन् दक्षिणां पूर्वमग्निं ते निधाय च । य पश्चाद्विच्छते रिक्थं गतं नेयं स वंचित:() ।