पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भो श्रोलिवासमनिकृत-तात्पथंचिन्त्यभिहितम् [पञ्चम प्रश्नं
विहिन्स्तू समासेन ऋतूनामुत्तमः क्रतुः ।
पूर्ववतः पितृमेधम्थात् क्षिस्तु प्रवक्ष्यते ।
संज्ञान ! मिति धान्यस्मिन् ततः सानादिकं चरेत् ।
'परे युबांग् ' मियन्ने वैश्वदेवस्य पूर्वत ।
'लैश्च पृथिवी चमिः 'सूर्य ते च महाहिवः ॥
उदृत्य 'मेरोरंहे 'ति श्मशानं पूर्ववन्नयेत् । ।
चित्यां निधाय पत्नी चेत् 'सने ! त्युपनिपातयेत् ।
स्वर्णेन “देवस्य ' त्वेतेि हस्तसम्मार्जनं स्मृतम् ।
सर्वत्र 'आ ओ व । हेति हिरण्यशकलान् न्यसेत् ।
आभ्ये 'सुवर्ण ' मियुक्त 'ब्रन्द्र' मिति नेलयो ॥
कणेयः: 'शतमि : न्विनि सुवर्ण कांस्य (?) दक्षिणे ।
ऋाणे धामेऽपि वेन्द्रोरप्य (:) नुवाकस्य शोधतः ।
आस्थतंडुलदानादि कुर्यात्पातं नियोजयेत् ।
'इम । नेति सर्वल । अग्यैिजुर्भ' रिति च क्रमात् ।।
एकमेकैकवाक्येन समाप्यैवादितः पुनः ।
अन्न
कृताञ्जल्यादिकं कृत्वा अमिदानेोक्तमन्वकान् ।
उक्ता ज्योतिष्मतीश्चापि तत्तदीन् क्रियादिकम् ।
'अयं धर्म ' स्य चान्ते वा सुवर्णे घर्म ' मेव वा ।
“महशीर्षा - ‘अञ्च । इति उपस्थायानुमन्त्रयेत् ।
एवं ‘ब्राक्षण ए' कति चित्तेनाज्यं हवेिईनेत्।