पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

०५: श्री श्रीनिवासमग्विकृत-तात्पथंचिन्तामणिसहितम् गर्भणी नानुयानव्या क्लादपि कदाचन । न विप्रा पनिट्रेन विनाग्नौ सास्थिके विशेन । । पञ्चम प्रश्म श्रपिंडं भर्तृपिंडेन संयोज्यं नरेव न । त्रिाििपंडे: संयोऽयमिति शाश्वभ्य निश्चयः । यिनामह्याद्रिभिवपि पुस्रवत्याः परं जगुः । जम्वलाऽपि भर्तारं नारी याऽनुमुमूर्वते । क्षात्वाऽन्यद्भखसंयुक्ता चितिं समधिरोहयेत् । । इति भगः 'या समारोहणे युक्ता अत्र चित्यं पतिकता । सा मृतेऽहनि संप्राप्ते पृथकू पिंडं समर्हति । इति उशनाः 'कवित्यां समारूढदंपत्योर्मरणे यदि । पृथक् श्राद्धं तयोः कुर्यान् ऊनाद्याश्च पृथक् पृषम् । मृतः भर्तरि या नारी आशैोचान्ते रजस्वला । श्राद्धशेषं प्रकुर्वीत ज्ञात्वा सूत्रं विमुश्चति । अन्वेतिं या तु भर्तारं सुवासिन्यवसायः(?) । गन्धपुष्पाद्यलंकारः तांबूलादि न दुष्यति । अन्तर्दशाहे प्रेतस्य पुनः प्रेतस्य संस्कृतै । तस्माच्छुद्धिः पूर्वशेषादेकोद्दिष्ट योदितम्' । इति शंखः 'आद्यश्राद्धमशुद्धेोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः । असोन्नः सगोत्री वा यदि स्री यदि वा पुमान् । प्रथमेऽहनि यः कर्ता स दशाहं समामत् । इतीदं पु५॥५॥-विषयम् ।