पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देव: पितरौ च यदेकस्मिन् प्रियेरन्वासरे तथा । आद्यमेकादशे कुर्यात् पिक्षे तु सपिंडताम्' । इति 'काहृमग्णे पित्रोरन्यस्यान्यदिने मृतैः । आशोचेतु व्यतिक्रान्ते अज्ञातक्रम्योस्तु वा ! पिोस्सह #ियैव स्यात् अहो द्विवचनेन तु ! अनुयानमृतौ पित्रोः एकशय्याचितिस्तथा । प्रत्येकमञ्जलाहेतोः() नाच्छादनादिकम् । एकदैवामिदानं स्थात् एकआणि तिलाञ्जलिः । अस्थिसञ्चयन्त्वे कं नवश्राद्धे पृथक् पृथक् । वृोत्सर्जनमेदश्च मासिकानां पृथक् क्रिया । सििडीकरणन्वेकं सुतस्सवै समाचरेत् । अन्वारोहे तु भव-नान्यैरस्थिसंपिंडत.() { सपिंडीकरणादूध्वै पितामह्यादिभिस्स ' । इति पतित्रता अन्यदिनेऽनुगछेछा स्री पतिं चित्यधिरोहणेन । दशाहो भर्तुरधस्य शुद्धयेत् श्राद्धद्वयं स्यात् पृथगेकाले' । इति अन्यक्ष 'पूर्वेद्युर्भूतभर्तारमनुयातुं यदीच्छति । भार्या चान्द्रायणं कुर्यात् न तत्र्युषितं भवेत् । वितै भन्ननुशयनमन्वारेणम्बुवन् । केचित् प्रज्वलिते हौ प्रवेशमपरे जगुः ।। अझप्रवेशनादूर्व पैतृमेधिकमन्त्रंकान् । कर्म मरन् पठेत्कर्ता तेन सा संस्कृता भवेत् ।