पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७५४ श्री श्रोनिग्रासम्यग्विकृसू-तात्पर्यचन्तामणिसहितम् ये परेषां पैतृकोपरेि निर्युपरतें पित्रोः मातृश्राद्धं निवर्तयेत् । यस्य क्रशाटिालाजाना दशमेऽहन्यवापिताः । आशो नम्य कशेषु लीयते नात्र संशयः ।। जले, चतुष्पथे वापि महावृक्षम्य मन्निधौ । | पञ्चाग प्रश्नं (महैव च) मृतै पित्रेः पितृमेधक्रिया मह । उदकं पिंडदानश्च श्राद्धं कुर्यात् पृथक् पृथक् । सपिंडीकरणचैव सहैव पृथगेव वा ? ! इन संग्रहेः– 'मातुर्दशाहमध्ये तु पिता यस्य प्रमीयते । पैतृकन्तु यथाकालं पितुस्सबै समाययेत् । तता मातुस्लिपक्षादों शेयकर्म समाचरेत् । भानयेमे प्रभीतायामशुद्धे म्रियत पिता । पितुः शेषेण शुद्भिः सात् मातुः कुर्यातु पक्षिणीम् । त्रिाशौचस्य मध्ये तु मातुर्दशदिन पिंडानि दत्वा पितृशिलया सहोद्वासनं यावपित्राशौचं दद्याद्वा इति केचित् । उभयत्र स श्राद्धम् । यन् । - 'पत्न्याः पुत्रस्य तत्पुरुन्नतद्भातोस्तनयस्य च । स्नुषास्वस्त्रोश्च त्रिोश्च संघातमग्णं यदि । अर्वागब्दान्मातृपितृपूर्वं कर्म समाचरेत्' । इति देवलः 'पित्रोरुपरतो पुत्रः श्राद्धं कुर्याद्वयोरपि । अनुवृतै तु नान्येषां संघातमरणेऽपि च । । इति