पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रदक्षिणमुपस्थाने चरुक्रायं चिनिम्नथा । शंखः - { ज्येष्ठन यह ऋतंत्र्यं निमित्ताथै पृथक् भवन् ।

  • +

'उद्भवुभ्धस्व ' ' त्रयस्त्रिंशत् । व्याहृत्या च समस्तया । ग्राहूत्या त्रिग्नाज्ञान महाव्याहृतिभिस्तथा । चतुहीतं थदा आहिनाग्रिप्यु म्रियन नस् प्रायश्चित्तम् । 'इमं मे घरुण तत्त्वाया । मीति द्वे चतुर्गहीने जुहुयान् । विषहते म्रियेत 'न मेक्षस्तु सपेभ्य । इति निमृभिश्धनुगृहीतनांऽयं जुहुयात् । पशुभ्यो म्रियेत 'अगावो अगन्द्रिो यज्वन् " इति द्वे चतुगृहीते जुहुयात । अनिहतः क्रियेत 'मूर्धनं दिव ' इति । दष्टिभ्यो म्रियेत 'दष्टाभ्यां भलिग्लू ? ििन द्वे चतुर्गुीते जुहुयात • • • • । • { • • मूत्र • • • • • • दावास्थिभस्मदेहानां म्पर्शनश्चेत् प्रमादनः । 'गव्यैः प्रक्षाल्य कृच्छूणां त्रितयञ्च समाचरेत्' । इति 'अपुलायाः पतिर्दद्यात् सपुत्राय न तु चित । भार्या वा दंपती दद्यात् भर्तृभायें परस्परम् । सकृन्म्रियन्ते बहवः कर्ता चैव तथापि च । मरणस्य क्रमेणैवमुदकादि समाचरेत् । मरणं क्रमशो दृष्टा मरणानुक्रमेण तु । समानमिदमुद्दिष्टमन्येषामग्रजं विना । ७५३