पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्नीगाक्षिः मन् कात्यायनः - हारोतः - हेमाद्रौ -- * श्री श्रीनियन्तमयिकृत-तात्पर्यचिन्तामणिसहितम् | पञ्चम प्रश्न श्राद्धे च शाव (जा) र च शुभाः काला अशोभनाः । 'पर्नी पुत्रः स्नुया पेन्निः श्रातृतयुत्रका अपि । पितरौ च यदेकस्मिन् श्वासरे नथा । आद्यमेकादशे कुर्यात् त्रैपक्षे तु पिंडनाम् ॥ इति संन्कर्तुर्वेपनं नैव श्रदि कुर्यात् कुलक्षयः ॥ नि 'मृतावपि कनिष्ठानां ३पने न कदाचन । ! नि

    • योस्सह मृत्यै तु सह दाहादिकाः क्रियाः ।

प्राग्दाहादन्यनाशेऽपि नट्रर्वन्तु पृथक्रिया । कुर्यात्समानतन्त्रेण सांवत्सरिकमेव च ' । इनि

  • अथानुमरणं पली सात्वा भन्न सहैव तु ।

पथस्तुरीयमासाद्य सिम्रातैरुपवीज्य च ।। नमस्कृत्वा तिाल्लढं भर्तारन्तु प्रसन्नः । प्रदक्षिणं प्रीत्याथ भर्तुर्दक्षिणमादिशेत् । इयं नारी । ति मन्त्रेण शाययेन्मातरं सुतः । पृथक् चितिं समारुह्य न वेिमा गन्तुमर्हति । नि