पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माँ वृद्धगायः कर्तव्यमितरन्स कारयेदन्यथैव तु ॥ इति दक्षितोऽप्येकपुत्रस्तु मातापित्रोतिर्यदि । संस्कृय झालमागत्य यज्ञशेषं समाचरेत् ? ! इति ' ज्येष्ठस्य तु क्रतोर्मध्ये मातापित्रोतिर्यदि । दीक्षारूपं निधायाप्त संस्कुर्यापितरौ हि सः । गौ याश्त्रयादवक कर्तृवै वपनं भवेत् । अन्येषान्तु सपिंडानां श्रेभूते चपनक्रिया । श्रीवंस्रानसगृह्यसुत्रम् ५ . बहूनामेककार्याणामेकस्यापि यदच्यते सर्वेषां तद्भवेत्कार्यरेककायैहिला हेि ते ? ॥ इति ‘संस्कारैश्च पिता पुत्रः भ्रातरश्च कनीयसा । मातुलस्याप्यत्रस्य स्वहूथा अञ्च मताः (?) ! दहनादि सपिंडान्तं ब्रह्मचारी करोतेि वेत् । अन्यत्र मातापित्रोः स्यादुपनीय पुनः शुचिः ।। संकटान्ने न चाश्नीयात् न च तैः सह संवसेत् । मातामहं मातुलञ्च तत्पत्न्यौ कानपत्यके । त्रती संस्कुरुते यस्तु ऋतलोपं न तस्य हि ' । इति आश्वमेधिकेः– ‘देवालये सभामध्ये श्मशाने राजसन्निधौ। समन्त्रोच्चारणे कुर्याच्छूद्रदोषो न विद्यते ॥ इति 'मृताहे. केशवपनं दशाहे शेषवाफ्नम् । सन्निधाने सपिंडानां वप्नं स्याद् गुरेमृतौ ।। ७:५१