पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बसिष्ठः .. श्रो श्रीनिवासमखिाप्त-तात्पर्थचिन्तामणिसहितम् [पञ्च प्रश्न 'ज्येष्ठ सन्निहिते चान्ते वर्तमाने क्रियान्तरे । पित्रः पुवण कर्तव्यं द्वितीयेनानुजेन वा' । इति शेयं लब्ध्वाधडेन निर्मभ्थ्यं तत्र कारयेत् । शेषालाभे तथा कुर्यात् अशेिषस्य वा पुनः । अप्सु प्राम्यति शेयं न्त अभिर्यम्तु मृदा (?) बुधैः " इति देवलः अप्रिसंस्करणशैव नाप्रच्छादनं तथा । झाने तिलोदकं कुर्यादूर्वमस्तमयाद्रवः । स्रात्वा गृहं विशेद्वशे रात्रौ चेद्दयाद्रधेः । । इति संग्रहे निवेषः प्रेतसंग्रह्णचैव नक्षप्रच्छादनं तथा । सानं तिोदकं रात्रौ पुनरेवावरेडूबुधः (?) । इदं क्चनं पितृभ्रातृमातादिव्यतिरिक्तविषयम् । बृहस्पतिः - 'मातापित्रोमृतिपादौ पुत्रैर्दाहादि कर्म च । प्राप्तकाले तु कर्तव्यं तिथ्यादि न तु दोषकृत्' । इति गायः - 'शुकाशुिभवाराश्च नन्दा चैव चतुर्दशी । उत्तरात्रधरोहृिश्यः पूर्णचन्द्रश्च जन्म च । एतेष्वपि च कर्तव्यं मातापेिस्रोर्विशेषतः ' । इति स्मृत्यन्तरः -- 'जन्मत्रयं सञ्चयने श्राद्धे च दहने गुरो । नैव दोवाहं प्रोक्तमन्येषामपि सर्वेधा । प्रत्यक्षमरणे त्रिोर्न पश्यतिथिवारभम् ' । इति संवतः 'सूतिका वा तु भत्र तु यदाऽनुमरणेोस्सुका । सद्यः शुद्धिमवामेोति भर्तुः पापापहारिणी ' । इि 'पुत्रस्त्वनुपनीतोऽपि पित्रोस्संस्कारमहंति ? । अन्योऽप्युचारयंन्मन्त्रान् तेन कर्माणि कारयेत् ।।