पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमः खण्ः] *सनसगृह्यसूत्रम् ‘प्रयासा' येति चाज्येन 'हरि' रित्यादिपट्टचम् । 'ान् ! (?) प्रणनं शंसेत् 'आप्यायस्त्रे ! ति कर्षयः () । उपस्थानं वारणादि 'ईथुष्ट' इयान्विधिः (?) । इति इतरेषाम् । नक्षपचारैविधुरविधादीनाम् । विधुरं विधवाचैव दहेदुत्तप्नाग्निा ' । इति द्ववसिष्ठः “ 'तुषामिना दहत्कन्यां श्रीहीणां यवकस्य वा । अथवोत्पनीयेन पालेनानलेन वा । पुनस्तद्वतृतीयेषु वह्निरुतपनः स्मृत । कपालमौ मक्षिप्त नप्तचैव तुषे क्षिपेत् । यावत्यिकं (?) कपालेनासिंभवः । नावत्कपालसंभूतः पावकः परिकीर्तितः ।। यमिन् देशे स्थितो हि स तान्यत्र मृतो यदे (?) । चः प्रविकृतः कार्यः पूर्णाहुतिस्थापः । देशान्तरथिते की दृग्देशथिलः सुतः । अग्मुित्पाद्य कर्तव्यं प्रेतकार्य द्विजोत्तमैः । भर्तुः सन्नयनादर्वाक् भार्याया मरणे सतेि । चिनाग्निा तु कर्तव्यं तस्यास्संस्कारकर्म हि । ॐ माता यदि मृता घटिकानन्तदं पिता । नृपोर्मग्णे प्राप्त दशाहाभ्यन्तरे यदि । ज्येष्ठनैव तु कर्तव्यं मातापित्रेोस् नानुतैः । । इि