पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विहितस्तु समासेन कन्नाभुतम: क्रतुः । पूर्ववत् पितृमेधस्वात विशेषस्तु प्रवक्ष्यते ।

  • आयुषः प्राण' ब्रह्म ' भृगू दक्षिणे श्रवणे जपत् ।

संज्ञान ? मिति चान्यभि ततः क़ानादिकं चरेत् ।

  • परे युवांम् ? भित्पन्ने वैश्वदेवस्य पूर्वतः ।

3द्धत्य 'मेरोरैहे ? नेि शमशानं पूर्ववन्नयेत् ।। चित्यां निधाय पली वत् 'सने ! त्युपनिपातयेत् । स्वर्णेन “देवस्य ? त्वेति हस्तसम्मार्जनं स्मृतम् ।। ग्र्वत्र 'आ ओो व । हेति हिस्यशकलान् न्यसेत् । आस्ये 'सुवर्ण ' मित्युचू 'ऋमिन्द्र ' मिति नेतयोः ।। कर्णयोः *शतमि ' न्विति स्वर्ण कास् (?) दक्षिणे । घाणे वामेऽपि चेन्द्रोरप्य (?) जुवाकस्य शेषतः । आस्यतंडुलदानादि कुर्यात्पात्रं नियोजयेत् । एकमेकैकवाक्येन समाप्यैवादितः पुनः । अनाहिनाभ्नेः “धेनु ' छेत्यमिरन्यैश्च निर्वपेत् । अन्त्यपात्रे तु शेषाणां पात्राणाञ्च समापनम् । कृताञ्जल्यादिकं कृत्वा अनिदानोक्तमन्लकान् ।। उक्ता ज्योतिष्मतीश्चापि तत्तदीन् किंयादिकम् । अयं घर्म ' स्य चान्ते वा 'सुवर्णे धर्म । मेव वा । यहस्रशीर्षा - * अद्य ' इति उपस्थाथानुमन्त्रयेत् । r * ब्राह्मण ( । कतेि वित्तेनाज्ये हृचेिर्हनेत् ।