पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखानसगृह्मसूत्रम् दद्यात् । ब्रक्षमेश्वश्रेदैौपासनाग्नेरपि ज्योतिष्मतीभिर्दानम् । हृदयं जपति । हृदयानुसाकं जपति-'टुक्र्ण घर्म / मिति । आज्यानाभ्यां पाणिभ्यां परावृत्तसुखोंऽशुष्ठधन्धौ विमुख्य पादावुपलिंपति ।। २३ ।। आज्याक्ताभ्यमित्यादि । पृरावृत्तशुरुः प्रेत्मनिरीक्षमाणः । अंगुष्ठबन्धमोचनं प्रेक्षण समादधान (?) इति केवित् । ऐशान्यां कृताञ्जलिः 'अर्य धर्म । इत्युपतिष्ठत ॥ २४ ॥ ऐशान्यामित्यादि । ब्रह्ममेषश्चेत् 'सहसशीर्फ – ‘अभ्द्यश्च' इति द्वाभ्यामनु ३४७ अनाहिताग्नेः 'सुवर्ण धर्म' इत्युपस्थानम् । इतरेषां कपाल सन्तपनाशिना एकचैथा दहनमित्येके ॥ २५ ॥ अनहिताग्नेत्यिादि । तस्य वि... हविधा तदा जुहुयात् । पिष्टन वा । न जुहुयाद्वा । 'मयासाथम्यहे' ित द्वादशाहुतीराज्येन हुत्वा ‘हरिं हरन्त'मिति घृट्टचे ऋगन्ते प्रणवं शंसेत् । धितायाः पश्चिमत ........ तासु सिकलासु अयुग्भिरुदकुम्भः पूरयित्वा ‘आप्यायस्वमदिन्तमे' ित कर्तृप्रथमा ज्ञातयः प्रोक्षयेयु । 'संस्कारो ब्रह्मनिष्ठानां सदाचारवतामपि । ब्रह्ममेघोऽतिफलदो न सर्वेषां द्विजन्मनाम् । न सामान्ये श्मशाने स्यात् पुण्यक्षेत्रे चरित्यकं (?)। द्विजानामपवर्गार्थे तत्त्वतस्तत्वदर्शिभिः । ऋषिभिस्तपसो योगात् वेष्टितुं पुरुषोत्तमम् । होतंश्च ब्रह्ममेधश्च संसञ्य विक्षिप्तः ॥ अत्र प्रसंगात् ब्रह्ममेधः गृहापरिशिष्टोक्तः मदश्यते । यथा:-