पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४६ इति () । अत्र अध्वर्युणा कर्तव्यं 'शो मित्र' इत्यारभ्य कर्णजपाज्याभिषेचना मिहोत्रहोमयंगुष्टवन्धनारण्यादिपात्रवयनान्तम् । संकल्पेो भृपिंडपूजा सिग्यान उदकुंभसेचनमभिदानमुपस्थानादि यजमानकृत्यम् । ननु – कर्णजपादिक मध्वर्युणा कथं कर्तु बुज्यत इति चेत - मत्यम् । 'त्रींस्त्रीन् पुरोडाशकलान् प्राचीनाचीनिनः पिंडदानमन्त्रैः यजमानपतृभ्यो निवपन्ती' िन श्रोंने उक्तत्वात्, अनान्येष्टयांमध्वर्युणा कर्तु युज्यते । श्रय अध्वर्युः अग्रीन् प्राज्वाल्य नियुञ्जीत ।। १८ ।। अथेति । अध्वर्युकृत्यपरिसमाप्तिद्योनार्थमथशदः । अमिप्रदाने कर्नारं नियुञ्जीत । (अप) सव्येन भुक्तशिखः प्राचीनावीती आग्नेश्यां “अशियैजुभिः, सविता । इनि संभाः, 'सेनेन्द्रस्य, 'धेना ' इति पत्नीभिराहवनीयं ददाति ।। १९ ।। सव्येनेत्यादि । सञ्येन प्राचीनावतेिनस्तेन निवीतेन मुक्तशिखः आग्नेय्यां चितायां । 'अमिर्यञ्ज:ि' 'सेनेन्द्र' स्येति संभारयजुर्भि: पली भिश्चाहवनीयं ददाति । ब्रह्ममेधश्रे ! ज्योतिष्मतीभिस्मह । एवं तत्तदप्ति भिस्तन्तन्मन्त्रैः ज्योतिष्मतीभिस्सह कुर्यात् । 'वाचस्पते विषे नामन्' इति ग्रहैः ‘घाचस्पते वाचो वीर्येण इत्थुतुभिः नैत्यामन्वाहार्यम् ॥ २० ॥ सोमस्सोमस्थ, 'वाचस्पतेऽछिट्रया वाचा' इति प्रहैर्वायव्यां दत्वा 'ब्राह्मण एकहीता' इति स्थित्वा हृदयं जपति ॥ २२ ॥ वाचस्पते इत्यादि । सभ्यावसथ्यौ यदि पुरस्ताच ददाति । शेषाधानी चेत् ‘अभिर्यजुर्भि: ‘सेनेन्द्र ' स्येति औपासनामिाहवनीयवत