पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पृष्ठनोऽध्वर्युगस्थिः शिरस्थं पशुना व क्रिश्चित् भिनति।। ६ तां धारामनुमन्त्रयत् 'इमा श्रापी मधुमत्योऽस्मिंस्ते लेक द्वितीयं पयति मध्यो भिनत्ति i। ८ ।। तां धारमनुमन्यत 'इमा आो मधुमल्योऽन्तरिक्षे ते लोक तृतीयं पर्येति तत् उपरिष्टानिति ।। १० ।। तां धारमनुमन्त्रधने ‘इमा ॥षेो मधुमत्यस्खगें ते लोक उपदुह्यन्ता' मिति ।। ११ : ततः स कुंभं पृष्ठनः क्षिपति ।। १२ ।। यदि पूर्वतः क्षिपेत् न शर्मधे कुलस्येति ।। १३ ।। ताः कपालावशेषाः प्राणभ्यानेषु सर्वेषु 'भूः पृथिवी'मित्यपो नयति ।। १४ ।। प्राचीपुदीचीं वा निष्क्रम्य दिशं शिखी यज्ञोपवीती अप उपस्पृश्य प्राणायामं कृत्वा अद्र ओषधीः वनस्पति हिरण्यं वा आलभेत ।। १५ ।। गां ब्रह्मणान्वा ईश्वयित्वा 'देवस्य त्वा' इति शक्तया दक्षिणा मध्वर्युप्रभृतिभ्यो दद्यात् ॥ १६ ॥ गामित्यादि । अवाध्वर्युरामीः -परिचारकः (३) इत्यर्थः । उपद्रष्टा । असडिा चाहकादयः प्रभृतिशब्देनोच्यन्ते । अत्र वरं ददाति ।। १७ ।। अत्रेति । अत्र तस्मिन् काले । वरभध्वर्यवे ददाति । भारद्वाजः । ‘अव पली सौभद्रं वरं ददाति सहक्षपणमूल्यम् ’ इते । कात्यायनः । गौर्वाह्मणस्य क्रो आमो राजन्यस्य अश्वो वैश्यस्य वासांसि रथसह दुहितुर्मतः