पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अनाहिताग्नेः सुत्रादीनि 'धेनुर्वहाणा' भित्यादधीत ॥ १ ॥ रितेि नासिकापुटयोः धेनुर्बहाणां' 'इन्द्र उक्थामदैः’ ‘मित्रावरुणावाशिषा इति द्वाभ्थ दक्षिणेतरहतयोः जुहूप जुहू - 'नुर्वहाणां अंगिरसो विष्णयै रश्मिभिः' 'मरुतस्सदोहविर्भानाभ्यां ? इति पृथक् पृथगणी यथुरसि –‘धेनुर्व हाणां 'आपः प्रेक्षणीभिः । इति मुखे प्रेक्षणीं - 'धेनुर्वाणां 'ओ ।धयो विा ' इत्याज्यस्थाली ‘धेनुर्वाण ! 'अििनर्वेदा ! इति चरुस्थालं जघने 'धेनुर्वेहाणां ? 'सेोमो ईक्षया ! त्वष्टमेन' इनि वेद कूचें पृथक् । ... .... ... ... 'धेनुर्वहाणां । ‘विष्णुर्यज्ञेन ' 'इसव आज्येन ! इति द्वाभ्यां ........ गायनं “श्रेनुर्वहाणां ? 'आदित्या दक्षिणाभि' रित्याशैः अन्यदिति 'इमग्ने चमस' मिति कृताञ्जलिः पुरतः स्थित्वा प्रोक्ष्य कृष्णाजिनमादाय ऊध्र्वलोझा तेनाच्छादनं करोति । २।। 'इमभन्न । इत्यादि । ऐशान्यां स्थित्वा अंजलिं कृत्वा उपस्थाने कुर्यान् । कृष्णाजिनास्तरणमाहितामिविषयम् । आन्धवाः कनिष्ठप्रथमाः (त्रयः) त्रियस्पचें वा सिग्वातेन पूर्ववत् बान्धवा इत्यादि । आहिताम्लेरनाहिताग्नेश्च 'वातास्ते धान्स्वि । ति पूर्ववत् सेिम्वातोपवीजनम् । यस्मात्सिवातादे पथि सुखं यातीत्यामनन्ति ॥ ४ ॥ पली पुलस्सनाभिरन्यो वा समानो जलपूर्णकुंभमादाय शिरस्तः प्रसव्यै सिञ्चन् पर्येतेि ।। ५ ।। पत्नीत्यादि । शिरस्तः - शिर:प्रदेशादारभ्य ।