पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

}द्रः

म् च म

इन्

[]

उन्म गं च वृष्णयोः .. 'इमभन्ने चमसं 'अंगिरसं विशिरश्मिभि'नि शिश्ने शाभ्यां इमभने चमसं 'मरुतस्सदोहविर्धानाभ्याम् आपः। प्रेक्षणीभिः' इति अहिा | गार्हपत्याद्धविराहणक्लप्त (?) पाद्मध्ये – 'इममने चमयं , 'अदिनद्या { इडापात्रं शिरःा - एवं सर्वत्र पूर्व ‘मिम चमस 'मित्युक्ता 'अभिर्यजु र्भि'रित्यादिवाक्यैरेकैकेनैकैकं पात्रं निधाय 'श्रेनुर्वहाणा 'मिनि पर्वत्र पूर्वमुक्ता विष्णुर्यज्ञेन । इयादिवाक्यैः लोहसंभारभांडानि 'विश्वे देवा ऊर्जा इत्यादिभिः घटनारावादीनि च वोर्मध्ये निक्षिपेत् चमसमुपस्थे 'अन्तरिक्षं पत्रेि । होत्यादिभिः शिरसेि प्रणीताऽप्रणयनञ्च निक्षि पेत् । अन्त्यवाक्ये अनवाश्वाक्यशेषाणां परिसमाप्ति । इति श्रीमत्कौशिकवंश्येन गोविन्दाचार्यसूनुना वेदान्तचायैवयेण श्रीनिवासाल्यज्वना विरचिते श्रीवैखानसव्याख्याने तात्पर्यन्तिामणौ पञ्चमप्रश्ने ऋतुर्थः स्वण्डः ।