पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 उत्तरेणेत्यादि । एकदर्भपत्रेिण प्रेक्षण: संस्कृत्य पाणि मृतक शाचिञ्चि प्रेक्ष्य दक्षिणपणिना दुवं जुहूपमृतं प्रशिक्षहरणं दर्भाश्चादाय गार्हपये निष्ठप्य दर्भाः वादीन् दर्शपूर्णमासदत् तूर्ण सम्भृश्य पुनः इम गृह्णाति । उतरेण प्रेक्षणी फायरेखायां त्वाि एपक्षेिण पुनराहारं नित्यू जुहाँ घृतं उपभृति दी धुवायां मधु झंरममिहोत्रह जुह्वां इत्यादि । तुजुद्दा - होमहमभ्यां धृतम् | अष्टावुपभृति ,ि उपभृति पृषद्वाज्यथान्याम् । अतुर्भुवा मधु । श्मन्निहोत्रहरुण्याम् । अपि । आध्यमव सर्वासु ॥ १५ ॥ यान्याऐवन्ति पात्राणि नानि संपूरयनि ॥ १६ ॥ यानि इत्यादि । दषु दक्षिणाव संसाद्य । अभ्युक्षेत्राणि पावणि अदावाचिनोति ॥ १७ ॥ अभ्युक्ष्येत्यादि । अधाविनीते ! भवामुखाने सादयति । तथा 'अन्न आयाहि ' इति जुह्वा घृतदानम् ॥ १८ ॥ नश्यादि । अक्ष्णोः घृतं दद्यात् (एसिाष्टर्वाधि !) 'इ' त्वो' त्वेत्युपभृता दधि देयम् ।। १९ ।। 'अभिर्मीले इनि ध्रुश्या मधु ।। २० ॥