पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीवैखासगृह्यसूत्रम् 5नो देवी । त्यिग्निहोत्रबध्या क्षीरं ददाति ।! ९ ? ।। शन्नो दैवीत्यिादि ! 'अझ आया' इीयान्त्रिाणां द्विावृत्तिः । अत्र बोधायनः ! 'नाना चतुगृहीताभ्यामक्षणी हो ? तनि । अत्र धृनादि तानि तिलाक्षतादीनि तथा अपोह्य दर्शपूर्णमासानुयोज्यान्यसै तानीत्यादि । अलै - मृतकाद, वृक्ष्यमाणप्रकारेण दछात् । चनवतां पुनरप्याज्येन पूरणं कर्तव्यम् । आमे ‘वाजसनी । त्युपभृतं सन्ये ।। २४ ।।

  • विश्' (दिधक्षुः) । इति श्रुधापुरसि ॥ २५ ॥

तत्रैव ‘अग्निमश्वत्थात्' इत्याणिमाम् ।। २६ ।।

  • 'या ते काकुत्सुकृत।' इत्थग्निहोत्रहवाणीमास्वे ।। २७ ।।

आस्यत । मित्याज्यसुवैौ नासिकापुटयोः ।। २८ ॥ ऋारुणा' । वित्यज्यस्थाली कण्ठे ॥ २९ ॥ 'करा ! वेिति प्राशिवं त्विा वा कर्णयोः ।। ३० ।। मुहूराण' इत्युलूखलमुसलैौ हन्धोः ।। ३१ ।। 'हर्ष’ इति ग्रावाणकै दत्सु यदि तैौ स्याताम् ॥ ३९ ॥ पट्चम ’ इति कथालानि शिः:स्थाने ॥ ३३ ॥ तेनैव ललाटे एक कृपालम् ॥ ३४ ।। ‘विष्णोरराट' मिति प्रोच्य पिष्टसंयम (३) नीमृदरे ।। ३५ ।। विष्णोरित्यादि । दर्शपूर्णमासयोरुपयोगयोग्यानि पात्राणि 'अवैम् प्रेताय लोकाय वा' हैति (प्ततुं) जुहोनि ।