पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तदास्यमित्यादि । ‘आ ओ हे' ित मन्त्रेण स्पर्शनम् । पृथिवी होना । द्यौरध्र्युः । रुद्रोऽीत् । बृहस्पतिरुपवा '। इति चत्वार्यासीदन्तानि चतुहॉलम् ।। ३ ।। तथा नातिकापुटयोर्दशहीनम् ।। ४ । 'चितिस्लुक् ! वित्तभाऽयम् ! वाग्वेदि । आधीतं बर्हिः । क्षिांशः वाक्यतिता प्राणो हविः । माभाऽध्वर्युः । इत्येतानि दा आसीदन्तानि दश तथा अक्ष्णोः पद्ढेोनम् ।। ६ ।। सूर्य ते चक्षुः । वातं प्राण । द्यां पृष्ठम् । अन्तरिक्षमात्मा । अंगैज्ञम् । पृथिवीं शरीरैः' इत्येतानि पडासीदन्तानि षडोनम्।। ७ तथा कर्थयोः पञ्चहोनम् ॥ ८ ॥ 'अहेिोता। अश्विनाऽध्वर्यु ! त्वयाऽीत् । मित्र उपवक्ता । इत्यास्तामासीदन्तानि पञ्होन्नम् ॥ ९ ॥ तथा क्रीकासु सप्तहोत्रम् ।। १० ।। 'महाहविहता । सत्यद्दविश्ध्वर्युः । अच्युपाजा अमीत् । । अच्युतगना उपवक्ता । अनाधृष्यश्चाप्रतिधृष्यश्च । यज्ञस्याभिगरं । अयास्य उदाता' इति सप्त आत्तासीदन्तानि सप्तहोत्रम् ॥ ११ ॥