पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७३४ युवमस्मा नियच्छतम् । प्र ज्ञपतिं तिम् ! ये ग्राम्या: पशवो विश्वरूपाः । विरूपाम्सन्तो बहुँधकरूपः । नेपाँ सप्तानामिह निरस्तु । रायस्पोषा रूपः । वायुन्न श्री श्रीनिवासमस्कृित-तात्पर्यचिन्तामणिसहितम् [पञ्चम प्रश्न अग्रे प्रमुमोतु देः । प्रजापतिः प्रजया संविदानः । इडायें विश्वरूपः । विरुपान्तो बहुवैकरूपाः । तेषाँ सप्तानामिहन्तिस्तु । गाय येषाय सुजात्वाय युवीर्थाय । इन्द्रो राजा । इत्यनुवाकोषेण वामघ्राणे च सप्ताज्याकानि हिरयशकलानि प्रत्ययेत् ! अलाभे तत्राऽज्यबिन्दून् । तत्र श्रुतिः । 'अमेध्यं यन् पुरुषर्शीर्षममृतं खलु वै प्राणा अमृतं हिरण्यं प्राणेषु हिरण्याकलान् प्रत्यस्यति प्रतिष्ठामेवैनङ्गमथित्वा प्राणैस्संमर्थयति । इति । तथा अमृतं वा आज्यम् - 'प्राणो वा आज्यम्’ ‘ज्योर्वेि हिरण्यम् ' - 'अमृतं वै हिरण्यम्' इति । पुरुषाहुतिस्य प्रियतमे' ति । त्वदोषनिवारणार्थ मिदमुक्तम् । ५. . इति श्रीमकशिकवंश्येन गोविन्दाचार्यसूनुना दान्ताचार्यवर्येण श्रीनिवासास्वयञ्चना विरचितं श्रीवैखानससूत्रव्याख्याने तात्पर्यचिन्तामणे पञ्चमप्रक्षे तृतीथः खष्ठः ।