पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अन्: प्रविष्ट कलाग्मेतम् । अन्तश्चन्द्रमसेि मनस’ चरन्नम् । सहैव सन्तं न विजानन्ति देवाः । इन्द्रस्थrरमानै शतध वन्त ? मिति दक्षिणत्राणे । 'आ ओ वह-‘इन्द्रो राजा जगतो ध ईशे । सप्तहोता सप्तधा क्लिप्तः । भरेण तन्तुं परिपिच्यमानम् । अन्तरादित्ये भन्सा चरन्तम् । देवानों हृदयं ब्रह्मान् विन्दत् । ब्रौत ब्रमाण उज्जभार ! अर्कश्चोतन्तं सरिस्य मध्ये । आथ मित्रास परवः । मेहन्ति बहुल श्रियम् । बह्वश्वामिन्द्रोमतीम् । अच्युतां महुलॉ श्रियम्। स हरिर्वसुवित्तमः । पेरुरिन्द्राय पिन्वते । बहश्वामिन्द्रगोमतीम् । अच्युतां बहुलां श्रियम् | मामिन्द्रो नियच्छत् । शतै शता अस्य युक्ता हरीणाम् । अर्वाडावातु चसुभौश्मिद्रिः । प्रमहँमाणो बहुलां श्रियम् । रश्मिरिन्द्रम्सनिना मे नियच्छतु । धृतै झैली मधुमििन्द्रयम् । मय्ययमनि देधातु । हिरः पतंगः पटरी सुपर्णः । दिवि क्षयो नभमा य एति । स न इन्द्रः कामवरं ददातु । पञ्चारं चकं परिवर्तते पृथु । हिरण्यज्योतिस्सरिस्य मध्ये । अजसे ज्योतिर्नभसा सर्पदेति । स न इन्द्रः कामवरं ददातु । सप्त युञ्जन्ति इथमेकचक्रम् | को अक्षेो कहतेि सप्तनामा । त्रिनाभिचकमजरम नर्वम् । येनेमा विश्वा भुवनानि तस्थुः । भई पश्यन्त उपसेदुरग्रे । तपेो दीक्षामृषयस्मुवादिः । तत: क्षत्रं बलमोजश्च जात्म् । तदमै देवा अभिसन्न मन्तु । क्षेतं रश्मि भुञ्यमानम् ! अपां नेतारं भुवस्य गोपाम् । इन्द्र निविक्युः परमे व्योमन् । रोहिणीः पिंगल एकरूपाः ! क्षरन्तीः पिंगला एकपाः । शतै सहस्राणि मथुतानि नाव्यानाम् । अयं यज्ञश्वेतो रश्मिः । परिसर्वमिदं जगत् । प्रजां पशून् धनानि । अस्माकं ददातु । श्वती रश्मिः परिसर्वे बभूव । सुवर्महं पशून विश्वरूपान् । पतंगमक्तमसुरस्य मायया । हृदा पश्यन्ति मनसा मनीषिण । समुद्रे अन्तः कवयो विचक्षते । मरीचीनां पद्धमिच्छन्ति वेधसः । पतंगो. वाचं मनसा बिभर्ति । तां गन्धर्वोऽ क्छद्र अन्तः । तां द्योतमान स्वर्ष मनीषाम् । ऋतस्य पदे कवयो निपान्ति । ये ग्राम्याः पशवो विश्वरूपा । विरूपास्सन्तो बहुवैकरूपाः । अस्ति । अग्रे प्रमुमोसु देवः । प्रजापतिः प्रजया संविदानः । वीतैस्तुके स्तु ।