पृष्ठम्:श्रीवैखानसगृह्यसूत्रम् - भागः २.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

करणे तानस्मृन्बमश्रा मन्यादि पूर्वबन् । द्वादशे 'बन्य व त्यारभ्य देवि दक्षिणे विश्वभ्थेो देवेभ्यो धायं नामृतत्वश्या 'मित्यादि पूर्ववत् । न्छे ! त्याभ्य 'देवि दक्षिणे ऊानायांगंग्सायाः आ थेो ? हे ! नि मतः = प्राणाष्टि म वैश्वानराय रथं आस्यत्राणचक्षुःश्रोत्रेषु मित्यादि वाक्यैश्च 'मानसीन आत्मा जनाला 'मित्यास्ये हिप्यशकलं निधाय आज्याक्तान् वृहस्पतिम् । चनुहतारं प्रदिशोऽनुक्लष्टम् ! बाव वीर्थे तपसाऽभ्चविन्दन् । अन्तः प्रविष्ट कर्तारमेनम्.; त्वष्टा रूपाणि विकुर्वन्तं विपश्चिम् । अमृतस्य प्राण ऋज्ञमेतम् । चतुतृिणामात्मानं ऋन्यं निविक्यः । अन्तः प्रविष्ट कर्तारमेतम् । देवानां बन्धु निहितं गुहासु । अभृतेन क्स्पृष्टः अज्ञमेतम् । चतुहॉतृणामात्मानं कवयो निचिक्युः : । इति त्रयंfः । 'आ ओ बह-*शतं नियुः परिवेद विश्धा विभ्रदाः । रिश्चम बृणानेि ! इन्द्रायात्मा निहित पञ्चहोता । अमृतं देवानामयुः प्रजानाम् । इन्द्रं राजानें सवितारमेनम् । वायोरात्मानं कवयो निचिक्युः । रश् िस्मनां भुवनं विभर्ति । अनिर्भिण तेन क्लप्तोऽ मृतेनाहमस्मि । इति कर्णयेद्विः । 'आ ओो वह-'सुवर्ण कोॐ रजसा परीवृतम् । देवानां वसुधानीं विराजम् ! अमृतत् पूर्णा तामु कलां विचक्षते । पार्दै ठ्ठोतुर्न किला ििरसे । नर्तवः पञ्चधीत लूप्ताः । उत वा पड्ढा मनसोत कलूप्ताः । नै पड्ढोतारमृतुभिः कल्पमानम् । ऋतस्य पदे कवयो निपान्ति ।